पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
किरातार्जुनीये

देवाकानिनि कावादे वाहिकास्वस्वकाहि वा।
काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥२५॥

  देवेति ॥ पुनश्च । देवानाकनयत्युद्दीपयत्युत्साहयंतीति देवाकानी तस्मिन्देवाकानिनि। 'कन दीप्तौ' इति धातोर्ण्यन्ताण्णिनिः । कावाद ईषद्वादो वाक्कलहः। ईषदर्थे' इति कुशब्दस्य कादेशः। तद्वति कावादे । 'अर्शआदिभ्योऽच्'। वाहिका पर्यायेन रणभारोद्वहनम् । वहेः पर्याये धात्वर्थनिर्देशे ण्वुल्वक्तव्यः । वाहिकया क्रमप्राप्त- रणक्रियया सुष्ठु शोभनं यथा तथास्वकान्परानाजिहीतेऽभियुङ्क्ते। योजयतीति यावत् । वाहिकास्वस्वकाहास्तस्मिन् । योद्धृधर्मो युद्ध उपचर्यते। 'ओहाङ् गतौ' इति धातोर्विच्प्रत्ययः। सोमपाशब्दवत्प्रक्रिया । वाशब्दश्चार्थे । कं मदोदकमाकिरन्तीति काकारा मदस्राविणः । किरतेराङ्पूर्वात्कर्मण्यण् । एवंविधा इभभरा गजघटा यत्र यस्मिन्काकारेभभरे । काका इव काका गर्ह्या इति लक्षणया तेषामामन्त्रणम्। निस्वा निरुत्साहा भव्याः सोत्साहास्तानुभयान्व्ययन्ति संवृण्वन्तीति निस्वभव्यव्याः।'व्येञ संवरणे'। 'आतोऽनुपसर्गे कः । तैर्बभस्ति भासत इति निस्वभव्यव्यभस्वांस्तस्मिन् । 'अन्येभ्योऽपि दृश्यते' इति क्वनिप्। सर्वतो भ्रमणात्सर्वतोभद्राख्यश्चित्रबन्धः । यथाह दण्डी-'तदिदं सर्वतोभद्रं भ्रमणं यदि सर्वतः' इति । उद्धारस्तु-चतुष्कोष्ठे चतुरङ्गबन्धक्रमेणाद्यपङ्क्तिचतुष्टये पादचतुष्टयं विलिख्यानन्तरपङ्क्तिचतुष्टयेऽप्यधः क्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु पङ्क्तिषु प्रथमः पादः सर्वतो वाच्यते, द्वितीयादिषु द्वितीय इत्यादि ।

प्रनृत्तशववित्रस्ततुरगाक्षिप्तसारथौ
मारुतापूर्णतूणीरविक्रुष्टहतसादिनि ॥२६॥

  प्रनृत्तेति ॥ प्रवृत्तशवेभ्यो नृत्यत्कबन्धेभ्यो वित्रस्तैः क्षुभितैस्तुरगैराक्षिप्ता अवधूताः सारथयो यत्र तस्मिन् । तथा मारुतेनापूर्णैर्व्याप्तैस्तूणीरैर्निषङ्गैर्विक्रुष्टाः शब्दायमाना हतास्ताडिताः सादिनस्तरैरङ्गिका यत्र तस्मिन् । पाठान्तरे मारुतापूर्णतूणीरैर्विकृष्टा आकर्षिता अत एव हता मारिता; सादिनोऽश्ववारा यत्र तस्मिन् ।

ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि ।
त्वराधिककसन्नादे रमकत्वमकर्षति ॥२७॥

  ससत्वेति ॥ ससत्त्वानां सत्त्ववतां रतिदे रागप्रदे नित्यं सदराणां सभयानाममर्षनाशिनि क्रोधहारिणि त्वरयोत्साहेनाधिकं कसन्तो विकसन्तो नादा यत्र तस्मिन् रमयतीति रकमः। रमधातोर्वुञ्। तस्याकादेशः । तद्भावो रमकत्वम् । रणकर्मणा पररञ्जकत्वमकर्षत्यनुदति । वीराणां परस्परमुत्साहं रणकर्मणा स्फोरयतीत्यर्थः । अर्धभ्रमकः ॥

आसुरे लोकवित्रासविधायिनि महाहवे ।
युष्माभिरुन्नतिं नीतं निरस्तमिह पौरुषम् ॥२८॥