पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
किरातार्जुनीये


  ननु भवद्भिः किमर्थमसमर्थैरिवोपेक्षितं तत्राह-

सोढवान्नो दशामन्त्यां ज्यायानेव गुणप्रियः ।
सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥ ५३ ॥

  सोढवानिति ॥ गुणाः प्रिया यस्य स गुणप्रियः प्रियगुणः । 'वा प्रियस्य' इति परनिपातः।ज्यायानग्रजो युधिष्ठिर एव। वृद्धशब्दादीयसुनि 'ज्यादादीयसः'इत्याकारादेश:। नोऽस्माकमन्ते भवामन्त्यां निकृष्टां दशामवस्थां सोढवान्न तु वयम् । किंतु तदवरुद्धा इति भावः । ननु शत्रूपेक्षा महानर्थकारिणीत्याशङ्क्याह-सुलभ इति । द्विषां विद्विषां भङ्गः सुलभः । कालान्तरेऽपीति शेषः । सत्सु सज्जनेष्ववाच्यतानिन्द्यता दुर्लभा न तु शत्रूपेक्षा। हि प्रसिद्धौ । शत्रूपेक्षातो लोकापवाद एव बलवान् । तस्योत्पन्नस्य पुनरपतिविधेयत्वात्स च समयोल्लङ्घने स्यादेवेति भावः ।।

  ननु शत्रुवधे राज्ञां को नामापवादः प्रत्युत कीर्त्तिरेवेत्याशङ्क्य सत्यं स एव समयो- ल्लङ्घनकलङ्कितकीर्त्या महानिन्दानिदानमित्याशयेनाह---

स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि ।
तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥ ५४ ॥

  स्थितीति ॥ तोयराशीनां समुद्राणां तोयानि मनस्विना मनांसि च स्थित्यविक्रान्ते- र्मर्यादोल्लङ्घनादेवोर्भीरुण्यतएवाकुलितानि संक्षोभितान्यपि स्वच्छान्यकलुषाणि। न त्वरन्त इत्यर्थः। मनस्व्ययं युधिष्ठिर इति भावः । अत्र तोयानां सामान्यतो मनस्विनां चापकृतानामेव गुणतौल्यादौपम्यस्य गम्यतया तुल्ययोगितालंकारः । गुणश्चात्र भीरुत्वं स्वच्छता च॥

  नन्वजातशत्रोः स्वजनवैरे किं कारणमित्याशङ्क्यास्मत्सौहार्दमेवेत्याह-

धार्तराष्ट्रैः सह प्रीतिर्वैरमस्मास्वसूयत ।
असन्मैत्री हि दोषाय कू[१]लच्छायेव सेविता ॥ ५५ ॥

  धार्तराष्ट्रेरिति ॥ धार्तराष्ट्रैर्धृतराष्ट्रपुत्रैः सह प्रीतिः सौहार्दमेवास्मासु विषये वैरमसूयत सूतवती । सूयतेर्दैवादिकात्कर्तरि लङ् । ननु सौहार्दं वैरजनकं चेद्विप्रतिषिद्धं तत्राह- असदिति । हि यस्मादसन्मैत्री दुर्जनेन संगतिः कूलस्यासन्नपातस्य नदीतटस्य छायेव सेविता श्रिता सती दोषायानर्थाय भवति । न खलु दुर्जनः सुजनवन्मित्र- द्रोहपातकं पश्यतीति भावः । उपमाप्राणितोऽयमर्थान्तरन्यासालंकारः ॥ .

  नन्वादावेव तेषां वृत्तमविज्ञाय कथं मैत्री कृतेत्याशङ्क्य किं कुर्मः। दुर्जनवृत्तं दुर्वि- ज्ञेयमित्याह-

अपवादादभीतस्य समस्य गुणदोषयोः।
असद्वृत्तेरहोवृत्तं दु[२]र्विभावं विधेरिव ॥ ५६ ॥


  1. 'तटच्छायेव' इति पाठः
  2. 'दुर्विभाव्यम्' इति पाठः