पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
दशमः सर्गः ।


भवाप्य । सुखयतीति सुखः शीतः शीतलश्च तं सुखशीतं तवाङ्कमुत्सङ्गमुपैतुमिच्छा । वर्तत इति शेषः । अस्याश्चौत्सुक्यं कथितम् । अत्रारतिजागरौ सुव्यक्तावित्यस्या नायिकायाः क्रमेण पुष्पशय्याद्यनेकाधारसंबन्धकथनात्प्रथमः पर्यायालंकारः । तदुक्तम्- 'क्रमेणैकमनेकसिन्नाधारे वर्तते यदि । एकस्मिन्नथवानेकं पर्यायालंकृतिर्द्विधाः ॥ इति लक्षणात् ॥

तदनघ तनुरस्तु सा सकामा व्रजति पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलभं तपोऽनुरागी युवतिजनः खलु नाप्यतेऽनुरूपः ॥५०॥

  तदिति ॥ तत्तस्मात्कारणात्तस्या दुःखस्थत्वाद्धेतोः। हे अनघ निष्पाप! तनुः कृशेति कार्श्यावस्थाकथनम् । सा नायिका सकामा सफलमनोरथास्तु । हि यस्मात्त्वमेवार्थः प्रयोजनं वस्तु वा तस्मिम्स्त्वदर्थे निमित्ते । सतीति शेषः । त्वामुद्दिश्येत्यर्थः । परासुतां निष्प्राणत्वं पुरा व्रजति व्रजिष्यति । मरिष्यतीत्यर्थः। तथा च तेऽनिमित्तहत्ययानघ- त्वव्याघातः स्यादिति भावः ।'यावत्पुरानिपातयोर्लट्' इति भविष्यदर्थे लट् । इदं च दशमावस्थाप्रदर्शनम् । न च तपोनिष्ठत्वाद्भेतव्यमित्याह-पुनरिति । पुनरपि पश्चादपि। 'पुनरप्रथमे भेदे' इति विश्वः । तपः सुलभम् । अनुराग्यनुरूपो योग्यश्च युवतिजनस्तु नाप्यते न लभ्यते खलु ॥

  एवं प्रलोभितस्यापि मुनेर्मौनं न भग्नमित्याह-

जहिहि कठिनतां प्रयच्छ वाचं ननु करुणामृदु मानसं मुनीनाम् ।
[१]पगतमवधीरयन्त्यभव्याः स निपुणमेत्य कयाचिदेवमूचे ॥५१॥

  जहिहीति ॥ कठिनतां निःस्पृहतां जहिहि । त्यजेत्यर्थः । जहातेः 'आ च हौ' इती- कारः । वाचं प्रयच्छ । संधत्स्वेत्यर्थः । मुनीनां मानसं मनः करुणामृदु ननु दयार्द्रं खलु। 'स्वान्तं हृन्मानसं मनः' इत्यमरः । किं च। अभव्या निर्भाग्या उपगतं प्राप्तम् । विषयमिति शेषः । अवधीरयन्त्यवमन्यन्ते । एवमुक्तप्रकारेण सोऽर्जुनः कयाचिदेत्य समीपमागत्य निपुणं चतुरं यथा स्यात्तथोच उक्तः । अत्र पञ्चश्लोक्यां विप्रलम्भ- शृङ्गारस्यौत्सुक्यनाम्नो व्यभिचारिभावस्य चापुनरुक्तिः । अनौचित्येन नायिकायाः प्रवृत्ते- राभासत्वमनुसंधेयम्। तदुक्तम्-'एकत्र चेन्नानुरागस्तिर्यङ्म्लेच्छगतोऽपि वा। योषितां बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः ॥ इति । तन्निबन्धनादूर्जस्वलमलंकारः । तथा च सूत्रम्, 'रसभेदतदाभासतत्प्रशमानां निबन्धनेन रसवत्प्रायमूर्जस्वलम्' इति । समाहितातिरसबन्धे रसवदलंकारः। भावनिबन्धे प्रेयोऽलंकारः। रसभावनिबन्धे तूर्ज- स्वलालंकारः । तत्प्रशमनिबन्धने समाहितालंकार इति सूत्रार्थः ॥

सललितचलितत्रिकाभिरामाः शिरसिजसंयमनाकुलैकपाणिः ।
सुरपतितनयेऽपरा निरासे मनसिजजैत्रशरं विलोचनार्धम् ॥ ५२ ॥


  1. 'उपनतं' इति पाठः