पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
किरातार्जुनीये


  सपदीति । सपदि वधूनां निदेशानियोगाद्ध्वनिता नादितामनोरमा वल्लक्यो विणा मृदङ्गाश्च यैस्तैर्हरिसखैर्गन्धर्वैर्वियत्याकाशे वने च युगपद्दतुगपणस्यतुर्षट्कस्य संनिधान- माविर्भावो यथायथं यथास्वम् । असंकरेणेत्यर्थः।'यथास्वं तु यथायथम्'इति निपातः। वितेने वितस्तरे । उद्दीपनसामग्री संपादितेत्यर्थः ।।

  अथ वर्षाक्रमेणर्तून्वर्णयति-सजलेत्यादि ।

सजलजलधरं नभो विरेजे विवृ[१]तिमियाय रुचिस्तडिल्लतानाम् ।
व्यवहितरतिविग्रहैर्वितेने जलगुरुभिः स्तनितैर्दिगन्तेरषु ॥ १९ ॥

  सजला जलधरा यस्मिंस्तन्नभो विरेजे । तडितो लता इव तासां रुचिः प्रभा विवृतिं विजृम्भणमियाय । तथा व्यवहितरतिविग्रहैर्दूरीकृतरतिप्रकल्पितप्रणयकलहैर्जलगुरुभिः। जलभाराद्गम्भीरैरित्यर्थः । स्तनितैर्गर्जितैर्दिगन्तरेषु वितेने विततैरभावि। भावे लिट्। अकर्मकत्वं वैवक्षिकम् । अत एव दिगन्तरेष्वित्यधिकरणत्वेन प्रयोगः । अन्यथा कर्मत्वमेव स्यात् ॥

परिसुरपतिसूनुधाम सद्यः समुपदधन्मुकुलानि मालतीनाम् ।
विरलमपजहार बद्धबिन्दुः सरजसतामवनेरपां निपातः ॥ २० ॥

  परीति ॥ परिसुरपतिसूनुधामार्जुनाश्रमं प्रति । परीति लक्षणार्थे कर्मप्रवचनीयस्य योगाद्वितीया । यद्वा वर्जनार्थस्य तस्यात्र विरोधाद्विभक्त्यर्थेऽव्ययीभावः । तथा च सुरपतिसूनुधाम्नीत्यर्थः । सद्यो मालतीनां जातीलतानाम्। 'सुमना मालती जातिः' इत्यमरः । मुकुलानि समुपदधज्जनयन्विरलं यथा तथा बद्धविन्दुरपां निपातो वृष्टि- रवने: संबन्धिनीं सरजसतां सरजस्कत्वम् । 'अचतुर-' इत्यादिसूत्रेण साकल्या- र्थेऽव्ययीभावः । 'समासान्तनिपातश्च बहुव्रीह्यर्थस्तु लक्ष्यते । अव्ययीभावदर्शनं तु प्रायिकम्' इति केचित् । अपजहार । धूलिं शमयामासेत्यर्थः ।

प्रतिदिशम[२]भिगच्छताभिमृष्टः ककुभविकाससुगन्धिनानिलेन ।
नव इव विबभौ सचित्तजन्मा गतधृतिराकुलितश्च जीवलोकः॥२१॥

  प्रतिदिशमिति ॥ दिशि दिशि प्रतिदिशम् । यथार्थेऽव्ययीभावः । शरत्प्रभृतित्वात् समासान्तनिपातः। अभिगच्छता संवाता ककुभान्यर्जुनकुसुमानि । 'इन्द्रद्रुः ककुभोऽर्जुनः' इत्यमरः । तेषां विकासेन सुगन्धिना मनोज्ञगन्धेन । गन्धस्येत्वे तदेकान्तग्रहणं प्रायिकम् । अनिलेनाविमृष्टः संस्पृष्टोऽत एव सचित्तजन्मा । कामाक्रान्त इत्यर्थः । अत एव गतधृतिर्गतधैर्य आकुलितः क्षोभितश्च । रतिं प्रतीति भावः । एवंभूतो जीवलोको नव इवावस्थान्तरप्राप्त्यापूर्व इव विबभौ भाति स्मेत्युत्प्रेक्षा ।।


  1. 'विहृतिम्' इति पाठ:
  2. 'अनुगच्छता' इति पाठः