पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
नवम: सर्गः ।


अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य ।
अस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु ॥७॥

  अग्रेति ॥ विवस्वान्सूर्योऽग्रेऽस्तशैलशिखरे ये सानवस्तेषु ये भूरुहास्तान्नितान्त- पिशङ्गैरत्यन्तारुणैर्मृदुभिः करैरिव करैरंशुहस्तैरिति श्लिष्टरूपकम् । 'बलिहस्तांशवः कराः' इत्यमरः । यद्वा । करैर्मृदु श्लथमवलम्ब्य । अस्त इति शैलोऽस्तशैलः । 'अस्तस्तु चरमक्ष्माभृत्' इत्यमरः । तस्य गहनं काननं नु जलधिं नु महींन्वाविवेश । तपनस्य पतनसंदेह एव दृष्टः । पतनं तु क्व चास्य तन्न ज्ञायते । शीघ्रभावादिति भावः । अत्र तपने पतनस्यारोप्यमाणस्य गहनाद्यनेकविषयत्वेन संदेहात्संदेहालंकारः॥

आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः ।
आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥८॥

  आकुल इति ॥ चलानां कुलायेभ्यः कुलायान्प्रति चलतां पतन्त्रिकुलानां पक्षिस- मूहानामारवैः शब्दैराकुलो व्याप्तः । अनुदितशब्देनाभावमात्रमुषःशब्देन संध्यामात्रं च विवक्ष्यते । उषसि भव औषसः। 'संधिवेला-'इत्यादिना योगविभागादण्प्रत्ययः । अन्यथा कालाट्ठ्ञ्स्यात् । तथा चानुदितौषसरागोऽविद्यमानसंध्याराग इत्यर्थः। एकत्रा- पगमादन्यत्रानुदयाच्चेति भावः । अहरिदश्वोऽविद्यमानसूर्यः । एकत्रानुदयादन्यत्रा- स्तमयाञ्चेति भावः। अतएव विपाण्डुः । तिमिरानुदयादिति शेषः। दिनान्तः सायंकालो दिनमुखेन प्रातःकालेन तुल्यतामाययौ । तद्वद्वभूवेत्यर्थः । अतएवोपमालंकारः ॥

आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।
सोर्मिविद्रुमवितानवि[१]भासा रञ्जितस्य जलधेः श्रियमूहे ॥ ९ ॥

  आस्थित इति ॥ स्थगितवारिदपङ्क्त्या पिहितमेघवृन्दया संध्ययास्थित आक्रान्तो व्याप्तो गगनपश्चिमभागः । सोर्मिः । ऊर्मिसंक्रान्तेत्यर्थः । तथा विद्रुमवितानविभासा प्रवाल प्रकरकान्त्या रञ्जितस्य स्वसावर्ण्यमापादितस्यं जलधेः श्रियमूहे । संध्याया रक्तवर्णत्वादिति भावः । वहतेः कर्तरि लिट् । तत्सद्दशीं श्रियमुवाहेत्यर्थः । अतएव निदर्शनालंकारः ॥

प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा ।
संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥१०॥

  प्राञ्जलाविति ॥ प्रबद्धोऽञ्जलिर्येन तस्मिन्प्राञ्जलौ बद्धाञ्जलौ । 'तौ युतावञ्जलिः पुमान्' इत्यमरः । प्रादिभ्यो धातुजस्य बहुव्रीहिर्वाच्यो वोत्तरपदलोपश्च । नतमूर्ध्नि नमस्कुर्वाणे तत्प्रवणं तत्र संध्यायामेवाहितं चेतो यस्य तस्मिन्नेवंविधेऽपि जने विषये


  1. 'विभङ्गैः' इति पाठः