पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
अष्टमः सर्गः ।


निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा ।
विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननम् ॥ ६ ॥

  निपीयमानेति ॥ शिलीमुखैरलिभिः । 'अलिबाणौ शिलीमुखौ' इत्यमरः । निपीयमानः स्तबको गुच्छो यस्याः सा चला बालपल्लवा यस्याः सा । अतएवामन्दं दृढं दष्ट ओष्ठो यस्मिंस्तत्करावधूननं करकम्पनं तद्विडम्बयन्ती । स्तबकपानेनौष्ठदंशनं पल्लवचलनेन करावधूननं चानुकुर्वतीत्यर्थः । धूञो ण्यन्ताल्ल्युट् । णिचि धूञ्प्रीञोर्नुम्वक्तव्यः । अशोकयष्टिः । अशोकशाखेत्यर्थः । वधूजनैर्ददृशे दृष्टा । अत्र विडम्बयन्तीति प्रस्तुता- शोकशाखाविशेषणभूतोपमामहिम्नाप्रस्तुतनायिकाप्रतीतेः समासोक्तिरुत्तिष्ठमानतयै- वोपमयाङ्गाङ्गिभावेन संकीर्यते ।   अथ कश्चिन्मधुकराक्रान्तां कांचिदाह-

करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् ।
उपेयुषी कल्पलताभिशंक्यां कथं न्वितस्त्रस्यति षट्पदावलिः ॥७॥

  कराविति ॥ मानपरिहारेण मधुपाश्रयणे तु न कश्चिद्बाध इत्याशयेन संबोधयति- हे मानिनीति । नवपल्लवस्याकृतिरिवाकृतिर्ययोरित्युपमा । तौ करौ धुनाना । धूञः क्रै- यादिकाकर्तरि लटः शानच् । वृथा व्यर्थ परिश्रमं मा कृथा मा कुरुष्व । करोतेरा- शीरर्थे माङि लुङ् । वृथात्वे हेतुमाह-कल्पलताभिशङ्कया कल्पवल्लीभ्रमेणेति भ्रान्ति- मदलंकारः। उपेयुष्युपगता षट्पदावलिः कथं न्वितस्त्रस्यति बिभेति । न त्रस्यत्येवेत्यर्थः । 'वा भ्राश-' इत्यादिना विकल्पेन श्यन्प्रत्ययः । अत्र कान्तापरिश्रमवैयर्थ्यरूपकार्यस्य षट्पदावले: कल्पवल्लीभ्रमनिबन्धनवित्रासरूपकारणसमर्थनात्कारणेन कार्यसमर्थन- रूपोऽर्थान्तरन्यासो भ्रान्तिमताङ्गाङ्गिभावेन संकीर्णः । स तूपमया संसृज्यते ॥   अथ काचित्सखी कांचित्प्रणयकुपितामाह-~-

जहीहि कोपं दयितोऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः ।
इति प्रियं कांचिदुपैतुमिच्छतीं पुरोऽनुनिन्ये निपुण सखीजनः ॥८॥

  जहीहीति ॥ प्रियमुपैतुं स्वयमेवानुसर्तुमिच्छतीम् । 'आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः। कांचिन्नायिकां निपुणश्चित्तज्ञ: सखीजनः। कोपं जहीहि त्यज । 'आ च हौ' इति विकल्पादीकारादेशः । दयितोऽनुगम्यतामनुस्रियताम् । उभयथापि प्रार्थनायां लोट् । अन्यथा चञ्चलमस्थिरं तव मनः पुरानुशेतेऽग्रेऽनुशयिष्यते । अनुतप्स्यत इत्यर्थः । 'यावत्पुरानिपातयोर्लट्' इति लट् । इत्यनेन प्रकारेण पुरः पूर्वमेवानुनिन्ये प्रसादयामास॥   अथ चतुर्भिः श्लोकैः कलापकमाह-

समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः ।
प्रतीरदेशैः स्वकलत्रचारुभिर्विभूषिताः कुञ्जसमुद्रयोषितः ॥ ९॥