पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
अष्टमः सर्गः ।


प्रत्ययः । 'वा नपुंसकस्य' इति विकल्पानुमभावः। उन्निद्रा बृंहितश्रवणादेव प्रबुद्धाः क्षुभिताः संरब्धाश्च ये मृगाधिपास्तैः श्रुतान्याकर्णितानि । न तु प्रतिबुद्धानीति भावः । अमरमहेभवृंहितानि सुरगजगर्जितानि कच्छान्ताननूपप्रदेशान् । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । चकिता गर्जितशङ्कया संभ्रान्ताश्चकोराः पक्षिविशेषा नीलकण्ठा मयूराश्च येषु तांस्तथाभूतानातेनुः । भ्रान्तिमदलंकारः ।।

शाखावसक्तकमनीयपरिच्छदानामध्वश्रमातुरवधूजनसेवितानाम् ।
जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीःपुरोपवनजावनपादपानाम् ॥४०॥

इति भारविकृतौ महाकाव्ये किरातार्जुनीये सप्तमः सर्गः ।

  शाखेति ॥ परिच्छाद्यतेऽनेनेति परिच्छदः परिकरो वसनाभरणादिः । 'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्ययः। 'छादेर्धेऽन्युपसर्गस्य' इति इस्वत्वम् । शाखास्ववसक्ताः कमनीयाः परिच्छदा येषां तेषामध्वनि श्रमस्तेनातुरैः पीडितैर्वधूजनैः सेवितानां निवेशनविभागैरावसतिकावच्छेदैः परिष्कृतानामलंकृतानाम् । 'संपर्युपेभ्यः' इत्यादिना सुट् । वनपादपानामरण्यवृक्षाणां पुरे यदुपवनं कृत्रिमवनं तत्र जाता पुरोपव- नजा लक्ष्मीः शोभा जज्ञे जाता । अत्रान्योन्यलक्ष्मीसंबन्धासंभवात्तत्सहशीति सादृश्याक्षेपादसंभवे तद्वस्तुसंबन्धेयं निदर्शना । वसन्ततिलकावृत्तम्-'उक्ता वसन्ततिलका तभजा जगौ गः' इति लक्षणात् ।।   इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीय काव्यव्याख्यायां घण्टापथसमाख्यायां सप्तमः सर्गः समाप्तः॥


अष्टमः सर्गः।


अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां स[१]नातनम्।
सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥ १॥

  अथेति ॥ अथ निवेशनानन्तरं सुराङ्गना अप्सरसः स्वमायया स्वेच्छाविशेषण कृतैर्निर्मितैर्मन्दिरैरुज्वलं दीप्तम् । ज्वलन्तो मणयो यस्सिम्स्तद्व्योमसदां गन्धर्वाणां सनातनं सदातनम् । 'सायंचिरं-' इत्यादिना भावार्थे ट्युप्रत्ययः । गौर्वज्रं तत्पतिरिन्द्रस्तच्चार्पवर्णानि गोपुराणि यस्य तत्तथोक्तमित्युपमा । पुरं नगरं वनानां विजिहीर्षया वनानि विहर्तुमिच्छया । कर्मणि षष्ठी । जहुस्तत्यजुः । जहातेर्लिट् । अत्र ज्वलंज्वलदिति पुरंपुरमिति चासकृद्व्यञ्जनद्वयावृत्त्या छेकानुप्रासः । अन्यत्र तद्वैपरीत्या- द्वृत्त्यनुप्रास इति तयोपमायाश्च संसृष्टिः। अस्मिन्सर्गे वंशस्थं वृत्तम्-'जतौ तु वंश- स्थमुदीरितं जरौ' इति लक्षणात् ॥


  1. 'सदातनम्' इति पाठ: