पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छ. कोशे आदौ शुक्लाम्बरधरं । यस्य द्विरदवधाद्याः । विष्वक्सेनः स्मृतो रजा । श्रौतस्मार्तादिकं कर्म ।। श्रीनृसिंहाय परब्रह्मणे नमः । श्रीविखनसमहागुरवे नमः । शार्घरिनामसंवत्सरं ऊतरायणे वसन्तऋतौ वृषभमासे कृष्णपक्षे मूलानक्षत्रे । गुरुवासरे चतुर्थदिने काश्यपप्रोक्तज्ञानकाण्डे शताष्टमाध्यायं सम्पूर्णमाह येहुँदि मुडिन्ददु । यादृशं पुस्तकं चैत्र तादृशं लिखितं मया । अबढं वा सुबद्धं वा मम दोषो न विद्यते । करकृतमपराधं क्षन्तुमर्हन्ति सन्तः षोणविळे कळरि लिरुकक्रम् वैखानसं आगस्त्यगौत्रं वेङ्कटशर्मदासन् स्वहस्तलिखितम । ज. पुस्तके, अन्ते आहत्य ग्रन्थसङ्ख्या ३८५७ ऊतरमेरूर बिजय राघबभट्टाचार्यर् कुमार तिस्वाडभट्टाचार्यस्ॐय काश्यपप्रोक्तं ज्ञानकाण्डं कल्याणपुरं कृष्णमाचारियारा येऊदप्पट्टङ झ. पुस्तके– शुक्लाम्बरधरं । यस्य द्विरदवत्राद्याः । विष्घसेनस्मृतः । श्रौतस्मार्तादिकं । श्रीरामाय नमः । श्रीयादेयिने नमः । श्रीयै नमः । ट. कोशे-- आदौश्रीभूसमेतश्रीवरदराजपरब्रह्मणे नमः । । श्रीमते विखनसे नमः । श्रीवैखानसीयकाश्यपसंहिता । ख. च. दनशेषु नास्ति विशेषः