पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३. अध्वादे ९६. भगवतो रूपद्वयम्, १०९. भिन्नकाले औत्सवादिप्रतिष्ठा, अहोरात्रप्रयोग ९७. उपासनाद्वयाधिकारिणः ११० ५६. अध्यावे ६४. अध्याये कौतुकादि द्रत्याणि रत्नभेदः, रत्नन्यास ९८. मुक्ताफलानि, लोहभेदा १०. कुम्भपूजाविधि १११ . यानप्रकारः, प्रतिष्टाविज्ञेषे ५. अध्याये १२. कलशस्नापनम्, शयनास्तरणम् ६५. अध्याये ९. मधूच्छिष्टक्रियाप्रकार १३. हौत्रशंसनम् १४. सर्वदेवार्चनम्, सहम्राहुति ५८. अध्याये १५. होमान्तराणि १०१. पालिकादीनां लक्षणम्, अङ्कुरार्पणप्रयोग ] ६६ . अध्याये १६. सर्वदेदत्यहोमः ५९. अध्याये १०२. प्रतिष्ठाविधिः, मूहूर्तविचार | | १०३. आचार्यवरणम् ६०. अध्याये ११८. रत्नन्यासः १९. देवोत्थापनम्, दक्षिणादानप्रकारः आलयप्रवेशप्रकारः, प्रतिष्ठापनम् १०४ ६८. अध्याये ६१. अध्याये १०५. अधिवासनम् - पञ्चगत्येषु १०६ , प्रतिष्ठासम्भाराहरणम् १२० १२१. पुण्याहम्, नित्यार्चनारम्भ प्रतिष्ठान्तोत्सव , आचार्य सम्मानम्, प्रतिष्ठाफळश्रुतिः ६२. अध्याये १०७ . यागशालालङ्करणम्, कुण्डादि | १२३. नित्यार्थनाविधि १२४ . स्नानासनम्, सम्बन्धकूर्चम् १२५