पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७. वास्तुविधानम्, ग्राह्यभूमिः, १८. वैष्णवदेशः, ब्राह्मदेशः, रौद्रदेशः, 1 २८ प्रकारः, तत्र होममन्वाः , ग्रामाग्रहारादीनां विशेषः २९. कामनाभेदेन न्यासप्रकारः १९. गारुडदेशः ३०, १९. भौतिकदेशः आसुरदेशः २०. राक्षसदेशः, पैशाचदेशः ग्रामविन्यासः , हरिदृष्टिः, हर पृष्ठम्, सूर्यादि स्थानम् विष्णुपूजनप्रशंसा, १३. अध्याये गृहदानम्, ग्रामदानम् २१. भूपरीक्षाकालविचारः कार्यारम्भश्च, शुभनिमित्तानि | १८. अध्यावे १२. दुर्निमित्तानि, निमित्तान्तराणि | ३३. वास्तुप्रशंसा, कर्षणे मुहूर्तविचारः आयादि विचारश्च ३४. वास्तुपदकल्पनम्, द्विजानां २३. ग्रामादि विधानम्, नवधा भेदः २४. , | विप्रशंसा, भूमिदानप्रशंसा ३५. नृपाणां गृहविधानम् शासनकरणम् ग्रामविन्यास

३६. वैश्यशूद्रयोः गृहविधानम् ३७ २५. ग्रामादिषु पदकल्पनम् ग्रामाग्रहारयोः द्वादश विन्यास योनयः ३७. विमानार्चनाविधिः अर्चनामहिमा ३८. भक्तिमहिमा, अर्चनाफलश्रुतिः २७. गर्भभ्यासः, गर्भभाजन (फेला) प्रमाणम्, स्थापनमुहूर्तविचार | * शान्तिहोमः, स्थापकलक्षणम् ३९. आचार्यलक्षणम्, वरणञ्च