पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्विखनोभुनि पञ्च-कोकी नाहः न क्षणदा न खं न धरणिः न ध्वान्तमासीद्यदा न ज्योतिः न च बस्तु लभ्यमपरं श्रोत्रादिबुध्द्या यदा । स्वैरं सत्रिगुणं सपूरुषमभूद्वैखानसाख्यं महः ।। १ ।। । संज्ञामूर्तिसिसृक्षया स्वविहितस्वानुप्रविष्टात्मक स्वस्वध्यापितवेदजातधनिना येमार्थवान् श्रीपति । निर्माता सपरिच्छदविजगतामाम्नायवत्तः स्वराट् आस्तेऽसौ विखना मुनिः नियमितः स्फाराधिराज्ये पितुः ।। २ ।। । औत्सुक्यादवधार्य मूर्धनि निजे मालामिवाज्ञां गुरोः अभ्याचींदवतीर्य नैमिशवने यः शास्त्रसिद्धाध्वना ।। वेदानां व्यसनादिव स्वविहिते प्राचीनतां शिक्षितुं सूत्रे वक्तूविपर्ययान्मुनिवरो देद्योति वैखानसः ।। ३ ।। यो भृग्वविमरीचिकश्यपमुखां शास्रप्रतिष्ठापिका लक्ष्यीकृत्य पश्म्परामचकथत् लक्ष्मीशपूजाविधिम् । प्रागैपीञ्च हरेः समूर्तयजनव्याख्यानगर्भाः कृती निर्वाणैकनिकेतनं विजयते योगी स वैरुखानसः ।। ४ ।। सिद्धान्तान्तरनाटकैः सदसदाकल्पावबद्वैः मुहुः तत्वे बाढमुपलुप्ते जगति तत् सन्धुक्षयन् योऽश्वयीत् । तस्याचार्यवराध्वरीन्द्रनृहरिश्रीनिवासमुख्यात्मन वैभाजित्रमुपास्महे विखनसो वाल्लभ्यनिघ्नं विभोः ।। ४ ।।