पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ काव्यमाला । क्षीण इति । अत्र शयुपमानं क्षीणोऽपि में वृद्धिगुणयुक्तो निर्दिष्टः । यौवनं तूपमेयं । क्षयदोषयुक्तमिते ।। अथान्योन्यमाह यत्र परस्परमेकः कारकभावोऽभिधेययोः क्रियया । संजायेत स्फारिततत्वविशेषस्तदन्योन्यम् ॥ ९१ ॥ यत्रेति । यत्राभिधेययोः पदार्थयोः परस्परमन्योन्यं क्रियया हेतुभूतयैको निर्विलक्षणः कारकभावः कर्मादिकारकत्वं संजयेत । कीदृशः । स्फारितः परिपोषितस्तत्वविशेषो विशिष्टधर्मे येन स सः तथाभूतः । तदन्योन्यमलंकारः । परस्परग्रहणं ‘सिंहः प्रसेनमवधी सिहो जाम्बवता हतः’ इत्यन्योन्यनिवृत्यर्थम् । एकग्रहणं तु ‘कृष्णद्वैपायनं पार्थः सिषेत्रे शिष्यवत्ततः। असावध्यापयेत्तं तु विद्यां योगसमन्विताम् ॥' इत्येतन्निवृत्यर्थम् । उदाहरणमाह रूप यवनलक्ष्म्या यवनमपि रूपसंपदस्तस्याः । अन्योन्यमलंकरणं विभाति शरदिन्दुसुन्दर्याः ॥ ९२ ॥ रूपमिति । अत्र रूपयौवनयोरलंकरणक्रिययैकः कारकभावः कर्तृत्वलक्षणः। तेन च रूपस्य दीर्घनयनत्वादिको विशेषः स्फारितः । यौवनस्यापि वपुर्विभागश्चतुरस्रशोभादिकः त्वविशेषः स्फारितः । उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम् । क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र ॥ ९३ ॥ उत्तरेति । उत्तरवचनानि श्रुत्वा यत्र पूर्ववचनानि निधीयन्ते तदुत्तरम् । तथा प्रश्न • चोत्तरं यत्र स्यात्तदप्युत्तरम् । इति द्विधेदम्। अस्य चायोत्तरभेदस्यानुमानस्य चायं वि- शेषो यत्तत्र सामान्येन हेतुहेतुमद्भावः साध्यते । अत्र तु न हेतुहेतुमद्भावो वाक्ये नित्र ध्यते । किं तु श्रोता श्रुत्वोत्तरवचनानि तदनुसारेण पूर्ववचनानि निश्चिनोतीति ॥ = भण मानमन्यथा मे भृकुटिं मौनं विधातुमहमसहा । शक्नोमि तस्य पुरतः सखि न खलु पराड्झुखीभवितुम् ॥ ९४ ॥ भणेति । अत्रास्मानयिकोक्तादुत्तरात्सखीवचनान्युच्चीयन्ते । नूनमस्याः सखीभिरुक्तं यथा सापराधस्य प्रियस्य ध्र कुटिमौनपराङ्मुखीभावान्कुरुष्वेति । द्वितीयोदाहरणमाह किं स्वर्गादधिकसुखं बन्धुसुहृत्पण्डितैः समं लक्ष्मीः । सौराज्यमङ्गुभिज्ञ सत्काव्यरसामतावादः ॥ ९१ ॥