पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६ अध्यायः]
६५
काव्यालंकारः ।

तत्रेति । तत्र द्वयोर्मध्यायदसंधि तदसकृत्कृतं पुनःपुनः प्रयुक्तमयुक्तितः पूर्वोत्तरपदा- संश्लेषादृष्टं भवति । यथा—‘कान्ते इन्दुशिरोरत्ने आदधाने उद्देशुनी। पातां वः शंभुश- वण्यावितो दुःखाकुलाद्भवात् ॥’ इत्यादि । विरुद्धसंधि पुनः पदं दूरमतिशयेन प्रयत्नतो वर्जनीयमेव ।| अथ विपरीतकल्पनमाह- पूर्वार्थप्रतिपन्थी यस्यार्थः स्पष्ट एव संभवति । विपरीतकल्पनं तद्वति पदमकार्यमित्रमिव ॥ १६ ॥ पूवीर्थेति । यंस्य पदस्य पूर्वार्थप्रतिपन्थी विवक्षितार्थविरोधी स्पष्ट एघाव्याख्यात ए- वार्थः संभवति तद्विपरीतार्थप्रतिभासनाद्विपरीतकल्पनम् । निदर्शनमाह--अकार्यमित्र- मिवेति । अत्र ह्यकार्यमकृत्रिमं मित्रमकारणबन्धुरित्ययमर्थो विवक्षितेऽप्यकार्ये पापे मि- त्रमिति विरोध्यर्थं झगित्येव प्रतिभाति । ननु विरुद्धसंधित्वेन किं न परिहृतमेतत् । न परिहृतम् । तत्र हि पदद्वयसंधिविषयं पूर्वार्थविरोधित्वम्, इह तु संध्यभावेऽपीति ।| अथ प्राम्यमाह-- यदनुचितं यत्र पदं तत्तथैवोपजायते ग्राम्यम् । तद्वक्तृवस्तुविषयं विभिद्यमानं द्विधा भवति ॥ १७ ॥ यदिति । यत्पदं यत्र विषयेऽनुचितमयोग्यं तत्तत्रैव ग्राम्यमुपजायते । एतदुक्तं भवति न स्वाभाविकं पुरुषस्येव शब्दस्य प्राम्यत्वम्, अपि तु विषयभेदेन । तच ग्राम्यं वक्तृवस्तु- विषयत्वेन भिद्यमानं सद्विधा द्विभेदं भवति । अत्र यद्वस्तुनि वतुमुचितं वक्तरि त्वनु- चितं तद्वक्तविषयं ग्राम्यम् । विपरीतं तु वस्तुविषयमिति ।| तत्र वक्तृश्राम्यमाह-- वक्ता त्रिधा प्रकृत्या नियतं स्यादधममध्यमोत्तमया । तत्र च कश्चित्किचिन्नैवार्हति पदमुदाहर्तुम् ॥ १८॥ वक्तेति । वक्ताधममध्यमोत्तमया प्रकृत्या स्वभावेन त्रिधा त्रिप्रकारो भवति । तत्रा- धमा हीनजातयो दासचेटादयः, मध्यमाः प्रतीहारपुरोहितसार्थवाहादयः, उत्तमा मु- निन्नृपतिप्रभृतयः । अथ बालयुववृद्धलक्षणादिकापि प्रकृतिः किं नोच्यते । तत्रापि हि परस्परं व्यवहाराद्यनौचित्यमस्त्येव। सत्यम्। अर्थविषयमेव तद्राम्यत्वम् । तच्च तत्रैव परिह- रिष्यते ‘भ्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्’ इत्यनेन । तत्र तेष्वधममध्यमो- तमेषु वक्तष मध्ये कश्चिद्वक्ता किंचित्पदमुदाहर्तुं वक्तुं नैवार्हति न योग्यो भवति ।| तत्र दिङ्मात्रप्रदर्शनायाह-- तत्रभवन्भगवन्निति नार्हत्यधमो गरीयसो वक्तुम् । भट्टारकेति च पुनर्नवैतानुत्तमप्रकृतिः ॥ १९ ॥