पृष्ठम्:काव्यालङ्कारः (रुद्रटः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४ अध्यायः]
४७
काव्यालंकारः ।

स्परं सर्वथा सर्वप्रकारैर्भवति सोऽस्र श्र्लेषधिकरे विभक्तिश्र्लेषो ज्ञेयः । वचनानां त्वेकवचनादीनां मिथः सारूप्ये वचनश्र्लेषः ।।

 तत्र तवद्विभक्तिश्र्लेशोदाहर—