पृष्ठम्:काव्यसंग्रहः.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ विदग्धमुखमण्डनं । व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् । यच वायांतरावर्थो कथ्येते सा प्रहेलिका ॥ १ ॥ सा द्विधार्थी च शाब्दी च विस्थाता प्रशासने । श्रार्थी स्यादर्थविज्ञानाच्छाब्दीशब्दविभागतः ॥ २ ॥ तरुण्यालिङ्गितः कंठे नितम्बस्थलमाश्रितः । गुरूणां संमिधानेपि कः कूजति मुहुर्मुहुः ॥ ३ ॥ पानीयकुंभः ॥ आपाण्डु पीनकठिमं वर्तुलं सुमनोहरं । करैराकृष्यतेऽत्यर्थं किं हवैरपि सस्पृहं ॥ ४ ॥ पक्कविलफलं ॥ इत्यार्थीजातिः ॥ दुर्वारवीर्य सरुषि त्वयि का प्रसुप्ता श्यामा सपत्नहृदये सुपयोधरा च । तुष्टे पुनः प्रणतशचुसरोजसूर्ये सैवाद्यवर्णरहिता वद नाम का स्यात् ॥ ५ ॥ शस्त्री ॥ सदारिमध्यापि न वैरियुक्ता नितान्तरक्तापि सितैवनित्यं । यथोक्तवादिन्यपि नैव दूतिका का नाम कान्तेति निवेदयाशु ॥ ६ ॥ सारिका ॥ शाब्दीजातिः ॥ नीरस श्राउण सो बहुगुणवन्तउ भमइ निरंतरु णीञ्चलहोतउ । तरुगिज्जइ उण फलुपन्तु ससु Tigic red by Google 1