पृष्ठम्:काव्यमाला ( षष्ठो गुच्छकः).pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला

इलालीलोन्मीलत्कुतुकलतिकापत्रजरजः
कृपावीरः कश्चिद्वितरति समीरः सकृदपि ।
विमुक्तिक्षामाङ्गीवदनकमलामोदलहरी-
मुरीकर्तुं को वा स्पृहयतु तदा क्ष्वेडलहरीम् ॥ ७ ॥

पदत्रेऽस्मिन्मुक्ताखिलकलुषमुक्ताफलमिषा-
त्कविर्देहव्यूही निवसति बलेरेष सचिवः ।
कथं नो चेद्वैरोचनिरनिमिषाधीशनगरी-
मुरीकुर्याद्भूयो दनुजदमनप्राणदयिते ।। ७८ ।।

कृती वंशोत्तंसः स किल नलिनाक्षस्य महिले-
ऽखिलैर्मुक्तेत्युक्ता कवचयति यत्संततिरियम् ।
चिरं चित्ते चिन्त्यं चरणकवचं तेऽभिदधती
नियुक्तं मुक्तानामपि सुखविधानेष्विदमिति ॥ ७९ ॥

कृपायुक्ते मुक्तामयभवदुपानत्प्रसृमर-
प्रभापूरक्षीराम्बुधिरयमगम्यो मम गिराम् ।
लभन्ते ध्यायन्तोऽप्यमितममृतं यं सकृदपि
श्रियोऽसंख्याः संख्यावदभिमतदिव्या अधिगवीः ॥ ८० ॥

परित्यज्य प्राज्यानपि मखभुजो मय्यवनिजा
पदाभ्यामभ्यस्या वसतिरिति पद्गाहिनि मदम् ।
जहीहि त्रायेथामिति कथयतः क्वापि सभये
न किं हित्वापि त्वां मम वसतिमायास्यत इमे ।। ८१ ।।

द्विजोत्तंसैर्हंसैरविरतमुपास्याम्बुधिसुता-
पदावन्यावेते कनककमलिन्यावनुपमे ।
यदुद्दामेन्द्राश्मद्युतिविततनालेषु दिविष-
द्विशालाक्षीरिङ्गत्करकमललक्षं विजयते ॥ ८२ ।।

१. भूमिसुतापादनाणसमुद्भूतं रजः. २. भृगुः. ३. मुक्ताफलोत्पत्तिस्थानं वेणुश्रेष्टः ४. गोभ्यः कामधेनुभ्योऽधिकाः.