पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । कीद्वशर्योपकुलैः । अशनैः कुत्सितशब्दमकुर्वाणैः । कृपास्सन्देन कृपामृतप्रवाहेण स- म्यक्लप्तो मोदो येषां तैः ॥-अभ्रस्तेति । अंसेः कर्तरि क्तः। विस्तम्भेति । ७५७ स्तम्भु विश्वासे । घञ्। प्रवृत्त इति । ७५८ वृतु धर्तने । कर्तरि क्तः । अभिवृद्ध्यै । ७५९ वृधु वृद्धौ । किन् । अशर्धनैः । ७६० शुधु शब्दकुत्सायाम् । युन् । स्यन्देति । ७६१ स्यन्दू प्रस्रवणे । घम् । सुक्लप्तेति । ७६२ कृपू सामर्थ्ये । सामर्थ्य शक्तिर्योग्यता वा । अन्तर्गतण्यर्थात् कर्मणि क्तः। कृपो रो लः' इति कुत्वम् । धुतादय उदात्ता अनुदात्तेतः । वृत् । द्युतादयो वृत्ता इत्यर्थः । वृदिति वृतेर्भूते किम् ॥ अतिप्रियस्य भगवतः प्रस्थाने गोपीनां वृत्तमाह---- गोपीघटाः प्रव्यथितास्तदानीं पृथूपतापप्रसमानचिन्ताः । मृदुखभावाः स्खदिताः स्मरास्त्रैः प्रक्षञ्जिते प्राणसमे विषेदुः ॥ ४ ॥ गोपीनां घटाः समूहास्त्रदानी प्राणसमे प्रियतमे श्रीकृष्णे प्रक्षजिते गते विधेदुः । की- दृश्यः । प्रव्यथिता भीताः, दुःखिता वा । पृथुनोपतापेन पीडया प्रसमाना वर्धमान! चिन्ता यासां ताः, अतीक्ष्णखभावाः । स्मरास्त्रैः स्खदिता विदारिताः॥-घटा इति । ७६३ घट चेष्टायाम् । क्वचित्संगमादौ । एतदादयः फणान्ता 'घटादयो मितः' इति मितः । आदितस्त्वरान्तानां तु 'घटादयः वितः' इति षित्वम्, अनुदात्तत्त्वं च । घटेः षित्त्वात् । विद्भिदादिभ्यः' इति संगच्छन्तेऽत्र समूहिन इत्यधिकरणेऽङ् । प्रव्यथितेति । ७६४ व्यथ भयचलनयोः । दुःखचलनयोरित्येके । कर्तरि क्तः । पृथु इति । ७६५ प्रथ प्रख्याने । विस्तारेऽप्यस्ति । 'प्रथिम्रदिनस्जा संप्रसारणं सलोपश्च, इत्युप्रत्ययः । प्रसमानेति । ७६६ प्रस विस्तारे । शानच् । मृदु इति । ७६७ ब्रद मर्दने । प्रदेः प्राग्वदुप्रत्ययः । स्खदिता । ७६८ स्खद स्खदने । विदारणं तत् । प्रयन्ताद् कर्म- णि स्तः । मित्त्वाद्रखः । प्रक्षजितेति । ७६९ क्षजि गतिदानयोः । क्षज इत्येके । क्ष) कर्तरि क्तः॥ दक्षापरेणास्तकृपेण तासामकान्दि चेतः कदनैः स्मरेण । शरीरमक्रान्दि वचोऽपि वेगादल्लान्दि चक्रे मरणत्वरापि ॥ ५॥ स्मरेण तासां चेतः कदनैर्विक्लवीकरणैः । पीडाभिरिति यावत् । अकान्दि विक्लवी- कृतम् । शरीरमकान्दि । वचोऽप्यक्लान्दि । उभयत्रापि पूर्ववदर्थः । मरणत्वरापि चक्के । कीदृशेन । दक्षायां हिंसायां परेण त्यस्तकृपेण ॥-दक्षेति। ७७० दक्ष गतिहिं- सनयोः । 'घटादिषु विहापूर्वपठिताः सर्वदा मितः। बहिःस्थस्येह पाठे तु मित्त्वमुक्तेऽर्थ एव हि ॥' इत्युक्तेर्बुद्ध्यर्थतया प्राक्पठितस्य दक्षेरनयोरथयोर्मित्त्वम् । षित्त्वादड् । कृपेति । ७७२ कप कृपायां गतौ च । 'क्रपेः संप्रसारणं च इति भिदादिपाठात् संप्रसारणमड्च ! अकान्दि । अक्रान्दि । अक्लान्दि। ७७२ कदि ७७३ ऋदि ७७४ क्लदि वैक्लव्ये । वैकल्य इत्येके । त्रयोऽप्यनिदित इत्यन्ये । इदितां कन्दादीनां णिजन्तात् कर्मणि चिणि