पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥श्रीः॥ काव्यमाला नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः । चतुर्थो गुच्छकः। जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना पण्डित- दुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्न- पाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितः। तृतीयं संस्करणम् । सच मुम्बय्यां 'पाण्डुरङ्ग जावजी इत्येतैः, स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा प्राकाश्यं नीतः। शाक: १८५९, खिस्ताब्दः १९३७. मूल्यमेको रूप्यकः।