पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 231 ) राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः ॥२-३२॥ उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥२-३९॥ तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् । नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवौषधीनाम् ।।२-७३॥ शरीरसादादशमग्रभूषणा मुखेन मालक्ष्यत लोध्रपाण्डुना । तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥३-२॥ पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः॥३-२२॥ स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः । लिपेर्यथावद्हणेन वाङमयं नदीमुखेनेव समुद्रमाविशत् ॥३-२८॥ ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः३-३० विभावसुः सारथिनेव वायुना धनव्यपायेन गभस्तिमानिव । बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥३-३७॥ शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः३-१८ मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ । फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥ ४–९ ॥ रामास्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः ॥ ४-५३ ॥ यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपमिवाञ्जानामकालजलदोदयः ॥ ४-६१ ॥ यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः ॥५-४॥ आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥५-१५॥ न कारणात्स्वाद्विमिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ५-३७ शिलाविभङ्गै मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह । १-३