पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 207 ) क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् ॥ ६. १३ ॥ प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥ ६. २० ॥ विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः ॥ ६. २९ ॥ यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ॥ ६. ५६ ॥ विनियोगप्रसादा हि किंकराः प्रभविष्णुषु ॥ ६. ६२ ॥ अशोच्या हि पितु: कन्या सद्भर्तृप्रतिपादिता ॥ ६. ७९ ॥ प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ॥ ६. ८५ ॥ भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥ ६. ८६ ॥ स्त्रीणां प्रियालोकफलो हि वेषः ॥ ७. २२ ॥ कालप्रयुक्ता खलु कार्यविद्भि- र्विज्ञापना भर्तृषु सिद्धिमेति ॥ ७.९३ ॥ विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥ ८. ६५ ॥ नूनमात्मसदृशी प्रकल्पिता वेधसैव गुणदोषयोर्गतिः ॥ ८. ६६ ॥ कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता ।। १०. २५ ॥

मुदे न हृद्या किमु बालकेलिः ॥ ११. ४० ॥

प्रभुप्रसादो हि मुदे न कस्य ॥ १२. ३२ ॥ भवन्ति वाचोऽवसरे प्रयुक्ता ध्रुवं फलाविष्टमहोदयाय ॥ १२. ४३ ॥ न कस्य वीर्याय वरस्य संगतिः ॥ १५.५१ ॥