पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 185 ) Vidushaka cleverly arranging to bring about the meeting of King Agnimitra and Malavika. विदूषकः--एतत्प्रमदवनं पवनदरचलाभिः पल्लवाङ्गुलिभिस्त्वरय- तीव भवन्तं प्रवेष्टुम् । राजा-(स्पर्शसुखं रूपयिन्वा ।) अभिजातः खलु वसन्तः । सखे, पश्य. आमत्तानां श्रवणसुभगैः कूजितैः कौकिलानां सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव । अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ॥ ४ ॥ राजा-(विस्मयात्।) एतदवलोकयामि । रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम् । आक्रान्ता तिलकक्रिया च तिलकैर्लग्नद्विरेफाञ्जनैः सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम् ॥५॥ (उभी नाट्येनोद्यानशोभा निर्वर्णयतः ।) (ततः प्रविशति पर्युत्सुका मालविका।) मालविका-अविज्ञातहृदयं भर्तारमभिलषन्त्यात्मनोऽपि तावल्लज्जामि । कुतो विभवः स्निग्धस्य सखीजनस्येमं वृत्तान्तमाख्यातुम् । न जानेऽप्रतिकारगुरुकां वेदनां कियन्तं कालं मदनों मां नेष्यतीति । आ, कुत्र खलु प्रस्थितास्मि । आदिष्टास्मि देव्या । गौतमचापलाद्दोलापरिभ्रष्टायाः सरुजो मम चरणः । त्वं तावद्गत्वा तपनीयाशोकस्य दोहदं निर्वर्तयेति । यद्यसौ पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति, ततोऽ