पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 152 ) राजा-प्रवेशय । कञ्चुकी-यदाज्ञापयति देवः। (इति निष्क्रम्य ताभ्यां सह प्रविष्टः।) इत इतो भवन्तौ। गणदासः—(राजानं विलोक्य । ) अहो दुरासदो राजमहिमा । न च न परिचितो न चाप्यरम्य- श्चकितमुपैमि तथापि पार्श्वमस्य । सलिलनिधिरिव प्रतिक्षणं मे भवति स एव नवो नवोऽयमक्ष्णोः ॥ ११ ॥ हरदत्तः-महत्खलु पुरुषाकारमिदं ज्योतिः । तथा हि । द्वारे नियुक्तपुरुषाभिमतप्रवेशः सिंहासनान्तिकचरेण सहोपसर्पन् । तेजोभिरस्य विनिवर्तितदृष्टिपातै- र्वाक्याहते पुनरिव प्रतिवारितोऽस्मि ॥ १२ ॥ कञ्चुकी-एष देवः । उपसर्पतां भवन्तौ उभौ-(उपेत्य ) विजयतां देवः । राजा-स्वागतं भवद्भ्याम् (परिजनं विलोक्य।) आसने तावदत्र- भवतोः । (उभौ परिजनोपनीतयोरासनयोरुपविष्टौ ।) राजा-किमिदं शिष्योपदेशकाले युगपदाचार्याभ्यामत्रोपस्थानम्। गणदासः—देव, श्रूयताम् । तीर्थादभिनयविद्या शिक्षिता । दत्तप्रयोगश्चास्मि देवेन देव्या च परिगृहीतः । राजा-बाढं जाने । ततः किम् ।