पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(232) सहस्रधात्माव्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव । ६-६ रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ६-६ मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ६-७ कामं नृपाः सन्तु सहस्रशोऽन्येराजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥६-२२ तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितशो रुचये बभूव । शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः ॥६-४४ नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री । महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥६-५२ आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥६-६० अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥६-६५ दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः । वेलासकाशं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ७-१९ हस्तेन हस्तं परिगृह्य बध्वाः स राजसूनुः सुतरां चकासे । अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन । ७-२१ मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धध्वजिनीरजांसि । • बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि । ७-४० आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य । शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥ ७-४२ शिलीमुखोत्कृत्तशिरः फलाढ्या च्युतैःशिरस्त्रैश्चषकोत्तरेव । रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः।।७-४९