पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 226 ) नातिश्रमापनयनाय न च श्रमाय । राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ५-६ तथापीदं शश्वत्परिचितविविक्तेन मनसा । जनाकीर्ण मन्ये हुतवहपरीतं गृहमिव ॥ ५-१० कास्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् । ५-१३ तमस्तपति धर्मांशो कथमाविर्भविष्यति । ५-१४ इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वेति व्यवस्यन् । भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु परिभोक्तुं नैव शक्नोमि हातुम् ॥ ५-१९ ॥ व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् । कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥ ५-२१ ॥ कुमुद्दान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव । वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ ५-२८ ॥ संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते । ६-६. साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनारमा बहु मन्यमानः स्रोतोवहां पथि निकामजलामतीत्य जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥ ६.-१६ संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा । कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा॥६-२४: