पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(208) मेघदूतम् । याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥ आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्य:पाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥ न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥ रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २० ॥ स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २८ ॥ मन्दायन्ते न खलु सुहृदामम्युपेतार्थकृत्याः ॥ ३८॥ आपन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ५३ ॥ के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५४ ॥ संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५५ ॥ सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ १७ ॥ प्रायः सर्वो भवति करुणावृत्तिरान्तिरात्मा ॥ ३० ॥ नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ४६ ॥ -स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वयोगा- दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ४९ ॥