पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 195 ) अर्थान्तरन्यासाः । Proverbial Sayings in the works of Kalidas which show his great mastery over generalising from particular instances and viceversa and establish his claim as a great teacher of morals and as an interpreter of human nature. शाकुन्तलम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ १. २ ॥ भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १. १४ ॥ किमिव हि मधुराणां मण्डनं नाकृतीनाम् । ॥ १. १७ ॥ सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः॥१. १९ अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ २. १ ॥ कामी स्वतां पश्यति ॥ २. २ ॥ लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् ॥ ३. ११ ॥ इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥ ४. २ ॥ पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुखैjdनवैः ॥ ४. ५ ॥ गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥ ४. १५ ॥ अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् ॥ ५. ७ ॥ अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ १. १२ ॥ स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनात्स्वमपत्यजात- मन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥ ५. २२ ॥. उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ ५. २६ ॥