पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 155 ) आचार्यो-सम्यगाह देवः। मध्यस्था भगवतः नौ गुणदोषतः परिच्छेत्तुमर्हति । राजा-तेन हि प्रस्तूयतां विवादः । परिव्राजिका-देव, प्रयोगप्रधानं हि नाट्यशास्त्रम् । किमत्र वाग्व्यवहारेण । कथं वा देवी मन्यते देवी-यदि मां पृच्छसि, एतेषां विवाद एव न मे रोचते । गणदासः-देव, न मां समानविद्यया परिभवनीयमवगन्तुमर्हसि । विदूषकः--भवति, पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन । देवी-ननु कलहप्रियोऽसि । विदूषकः--मैवम् । अन्योन्यकलहप्रिययोर्मत्तहस्तिनोरेकतरास्मिन्ननिर्जिते कुत उपशमः । राजा-ननु स्वाङ्गसौष्ठवातिशयमुभयोर्दृष्टवती भगवती । परिव्राजिका-अथ किम् राजा-तदिदानीमतः परं किमाभ्यां प्रत्याययितव्यम् । परिव्राजिकातदेव वक्तुकामास्मि । श्लिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यम्य विशेषयुक्ता। यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ॥ १६ ॥ विदूषकः-श्रुतमार्याभ्यां भगवत्या वचनम् । एष पिण्डितार्थ उपदेशदर्शनान्निर्णय इति । .