पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 14:2) in (पुनश्चर्चरी। 'हंस, अयच्छ' इत्यादि पठित्वा द्विपदिकया निरूप्य । विहस्य । एष स्तेनानुशासी राजेति भयादुत्पतितः । यावदन्यमवकाशमव गाहिष्ये । (द्विपदिकया परिक्रम्यावलोक्य । ) अये, प्रियासहायश्चक्र वाकस्तिष्ठति । तावदेनं पृच्छामि । (अनन्तरे कुटिलिका ।) मर्मरणितमनोहरे ( मल्लघट्टी।) कुसमिततरुवरपल्लविते । (चर्चरी ।) दयिताविरहोन्मादितः कानने भ्रमति गजेन्द्रः ॥ ३५ ॥ (द्विलयान्तरे चर्चरी।) गोरोचनाकुङ्कुमवर्ण चक्र भण माम् । मधुवासरे क्रीडन्ती धन्या न दृष्टा त्वया ॥ ३६ ।। ( चर्चरिकयोपसृत्य जानुभ्यां स्थित्वा ।) रथाङ्गनामन् वियुतो रथाङ्गश्रोणिबिम्बया । अयं त्वां पृच्छति रथी मनोरथशतैर्वृतः ॥ ३७ ॥ कथं कः क इत्याह । मा तावत् । न खलु विदितोऽहमस्य । सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । स्वयं वृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥ ३८ ॥ कथं तूष्णीं स्थितः ? भवतु । उपालभे तावदेनम् ।(जानुभ्यां स्थित्वा) तद्युक्तं तावदात्मानुमानेन वर्तितुम् । कुतः ? सरसि नलिनीपत्रेणापि त्वमावृतविग्रहां ननु सहचरीं दूरे मत्वा विरौषि समुत्सुकः ।