पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 110 ) श्याल:--न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तख्य दर्शनेन भर्तुरभिमतो जनः स्मारितः । मुहूर्त प्रकृतिगम्भीरोऽपि पर्युत्सुकमना आसीत् । सूचकः- -सेवितं नामावुत्तेन । जानुकः--ननु भण-अस्य कृते मत्स्यशत्रोरिति । (इति पुरुषमसूयया पश्यति ।) पुरुषः-भट्टारक, इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु । जानुकः--एतावद्युज्यते । श्याल:--धीवर, महत्तरस्त्वं प्रियवयस्यक इदानींं मे संवृत्तः । कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते । तच्छौण्डिकापणमेव गच्छामः । ( इति निष्कान्ताः सर्वे ।) शाकुन्तले षष्ठोऽङ्कः । .. Remembrance and Recognition of Shakuntala by means of the Ring brought by the fisherinab. राजा-वयस्य; रन्ध्रोपनिपातिनोऽनर्था इति यदुच्यते तद- न्यभिचारि वचः । कुतः । मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः । मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥ ८ ॥ विदूषकः--तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पव्याधिं नाशयिष्यामि । (इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति ।)