पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतम । (५१ ). A फ्नै ‘---इत्युच्यते । न येवमुक्मू । आश्विन ४ मR(न्तर्गतध मिथच्ने । तच, -पू”यांतचे अभ्यहि । तथा च जगल्फा- ५क स्थैते, मास श्रद्धेऽष्टभ्यां कृष्णपक्षेऽङ्कशश्रते । भवेत्प्रजापतेर्ने अयन्कौ लाम र रसा '--इति। अत्रादि, जयन्धभाद्रपदान्तर्जातवें आवर्स्य पूiिsांतवं उर्म पतिं । शेषश्चR विशेषाणेि सवं द्रष्टीयम्। यतिधर्म-प्रज्ञ पूर्ण रमझतं,--~*-सन्धिषु चापरें’--इति । तत्र, यदि ६iतवेध रखत, तद् दंशेन सर्थित्वात् तत्रत्र भूपलं कुथः । कुत्रैति तु पूर्णिमायाम् ? तर इशन्तत्व-ऑत मयः समं विश्वः अनुष्ठानं तु तत्तद्वचनद्दिशेषाच्छिखराश. यह द्रष्टव्या । वहषिर्बंह्यसिद्धानसङयते , अमास्यापनसर स्पद मणस्थं तु । संक्रान्ति-सप्तैथ्यचूड़य;~ीहि । दशन्तानां पूजीिरान्न च भवनं चैत्रादिसंज्ञः अक्षत्रप्रभृका। ५ यस्मिन्भं धूमात्रेण युङ्क्ते, र चैत्रः । एवं पेश /खादिर्शनेनचुिभ्र!विहैिं-योगस्योपलक्षण- हा कधित् त्रिाद्भिस्थूलमत्यनुराध्राहि इति चैत्र-बैश| वे एंज्ञा न विरुध्यते । चैभश्चित्रणान्तन - निनादैनक्षत्र इन्द्रं श्रयेज, भ:दार्श्वयुजस् छतमभावेत्यादिकं किञ्च तिदिमावाभानां कृत्तिकादि-दैन्द्रमः 'तु वृत्रफ न्यादि-क्षयम—इति १िवेकः । तथाच वर्षीणदें अ:*यूज,-शैः २७० पुरुने ५lॐः । ॐ भद्रंग६siती फूलंगीन मृतj,-इतेि तेि, एस्तने ५४ ॥ झिम्झौतेr(२ीFि,--इ ि व पु. ११९५ ॥ + = तृभिगवदागां' ५nन:--वि चिं• युकेप:४५ ; शिनेर्दैछ। दिग्*ति " मूल Rः ।। → }} =