पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वसरणम् । ( ४ ) . १५ त. 'पुराणं धुन्धेनऋतं पठतं ॐ अथातः सम्प्रदृश्यामि ५|यत्रतम तराई अयने विषुवे चैव नाई छूदः विचक्षणः इश्वरभ्य व्रतं विधश्रेबछुपर्छतम्; -- एवं संथसरं चूर्ण कुर्युद्धलकिग "~"द्दने में साधनस्य सत्रथुण्यगः । तदयुतं वैिधर्मोस:-- नश्युपश्यन्यः स्तेन लोदी ऊ अञ्चदावर्ताम.-इंते ।

  • गोत्रं वै शंभो य इदं विंझन्छ स संवत्सरमृषयस्ति भुज

न्येऽ--इति श्रुजू गष(मयस्थ संस्था संवत्सर्वान्न व्यचंद र सैदर्भ्यस्सएङ्गमिते प्रतीयते । तत्र सावतो हीतव्यः, |-सैरगंजयेतसृभ्रामसभ्य तथा हि---अहश सध्य ए होमगो वै8¥ब्देनाभिधीयते । तद्दशानामइयं शेषेण भगः, घडतः। स च द्विविधः अभिप्Jवः पृघ्यथेतैि तेल, चत्वारोऽभिवः षडहः, एकः पृष्ठयः पुलहः इति पुङडू-पञ्च- वेल एझ मरः संपन्न । ताद्दशभिर्मासैः साक्ष्यं संवत्सूरसूत्रश्च । तथा च, यत्रैवं तसिद्धिः चान्श्रय घइर्भ रशनैंQनत्व छ । सौश्च सपदैिः पलोभिररवैरधिं चाम् । ननु, "सवत्सराय दीक्षिष्यमाण ! झाथ दीक्षेरन्’--इन भमाहाथामष्ठा * चान्दंतियें शाय दीक्षा भ्यते । ततश्चश्रेणैव संवत्सरे भवितव्यं । मैवम्, उक्तस्य दकाळथ १ ८ गती|ानxa,--ते oित पाठः । c = a = a १ अक्ष्णयोऽर:ः अथरुमह:, एवं दूतीचे, उमा अगस्तृक/श्र, यतः चतुर्थे, अपुनः ५१, अघ्र्योः प8भः ६ तेऽद्य सीभिर् आधि४ विनंती । त्रियान इदमसदः ५झाएननमयं त्रेि, बप्तदशस्तो- सरायं •ji, एत्रिशरामध्ये १४४, गिनःश्यं प्रच, त्रयस्त्रिंशरली. JAश्यं ग्रहः १ :” ५९षः गई इत्युक्ते ।