पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयायिकरणम् । ( १६® • इत्यत्र गङ्गशब्दः माहेऽनुपणमस्तप्तमीपें तरं कलयति, तथा सन्धिशब्छऽपि पार्थि-श्वरं रूक्षतु । अत एव भुरथन्तरम् । समिभितो यत्रैत –इति श्री बौधायनोऽपि; ‘ सुक्ष्मत्वम् दधि-काळस्य सन्धैर्विप्रय उच्यते । समर्थ थिय् आहुः घूर्वेण ।सरे द इति । अत्र, पूर्वापर-शब्दश्य रुन्धेः ।नं पर्व देनं एराचीन अति दिनभिधीयते । तत्र, पूर्वस्मिन् पर्ध-दने या-प्रारम्भः, उत्तस्मिन् प्रतिपदं यशसमाप्तिः । अन्धाधानमिक्ष्मीः समुदन्भनिनरेिंद्रद्द व एस्तरणलेल्यबसदिः प्रयोगः .प्रारम्भः । स धूयेंझुनुष्ठेयः । तथा च वेयि-ब्राह्मे श्रयते । “ पूर्वेद्युरिध्मा वई : रोति . यज्ञमैथुरभ्य यqचलतेि ~~इतेि ? शतपक्ष- लपोऽपि * ऐर्वघ्नं ह्वाति उ चरमझीजातेि ‘इति । तत्राग्नि-शृह्गै आमाध्वर्येण आङ्घन-गार्हपत्य-दक्षिणानेिषु, “ ममाझे चर्च '--इत्यादिङ्गिभिः समिदाधान-लक्षणेऽन्धते लेणे पार्श्वचर्तना यज्ञममेने ‘‘ अर्को गृध्रासे, - इत्यादीनां अन्धायां पठन 1 सदियै पनेि क्रियते । अतिपद्दिने * कर्म, बभ्भेदेवेभ्यः -इत्यादिभिरध्वर्युर्हस्तप्रक्षालन-तण्डुलनिर्वापपुरो- ख)प्रदानादिलक्षणं प्रर्योगं करोति ? तदिदं यस : एतदेश भिनेंथ गोभिल याह,--* पक्षास्ता उपवरतः पंक्षादयोऽभिध gथा –’इति ? यत्रेष्वशब्दैन3उपस्तरणादिविवक्षितः । हास्मन् क्रियमाणे यजमानसमीपें देवदाभां निवासात् । तदैननै तिीय-ब्रह्म दर्शतम् ‘‘उग़स्मिन्न भ्यो यखमणे दैवत बसति य एवं विज्ञाननिष्ठपरऋणाते “ “इति । दधदानमादभिधेयस्क पूर्वाह्ने कर्तव्यस्यान्वाधान:३: वीण चतुरैशधत शङत्रोंऽश सेद्धिः कालः न तु चतुर्भाशः । रय हु पर्छ-पदिपुङ्खयूथ जिहितः कालः । न तु प्रति- यदश्चतुर्थाः वदेतदाह हूँगाक्षिः-- १७