पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयादप्ररब्रम् । ( ११९ } दखत् प्रणिपातैश्च जयशब्दैस्तथोत्तमैः । एवं सपूज्य विधिवन्नौ इत्था अजागरम् । याऽलं विष्णोः परं स्थानं रुरो नास्त्यत्र संशयः –३तं ; श्यां कर्त्तव्यमाह कात्यायनः, आतः स्त्र। “ पूज्न च'समर्पयेत् । अनंतिमैरान्धस्य जलेनमेंस केशव । प्रादु-कुङ नथ* -धुर्दूि-मद इव । मन्त्रं जपिव हरये निदधोषणं अंतौ । झाश्च एम् कुर्याद वर्जवित्व ह्यपोहीनू-इति । धूतकादौ तु दालार्चन-रहितस् उष्य समानं कुर्यते । तदुक्तं पुराण, --

  • काप्यपयासे प्रश्नान् वसर खून-खूa¥ }

तत्र काम्यव्रतं कुर्याद् दार्चनविवर्जितश्--इति ! धुरा, ससर्ज च नर [व श्रस्य गलस ड्रेस् . । एकादश्यां न भुञ्जीत व्रत बँधै ल ङ्कतें ॥ भूतकं म' धृीत एकादश्यां सदा नरः ६ दाइयान्नु संभश्रीयद् ज्ञात्वा विष्णु एव च '--इति। अत्र प्रत्यकं देखाउँनदिकं तकाओ कुर्यात् : तद्रुतं ५धुनी Venkateswaran raman (सम्भाषणम्)

  • सूनझन्तेि । अस्य पूजयिच जनार्दन ।

दनं इव । टिफनेन व्रतस्य लक्षश्रुतें ५--"इति । षो रजोदर्शनेऽपि न असत्य णः, किन्तु वेद्यार्चनादि-हिती दाविधोषयामद्धे कथं । तत्राह पैौलस्त्यः, एकादश्यां न ४ीत शीर दृढं रजस्वः *--३३ ! ।

  • प्रसीद तल्लो समथ-प्रति वर्ग » दि• पुल ः