पृष्ठम्:कालमाधवः (संक्षिप्तटिप्पणिसमेतः).pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ ८८ ) लक्ष्ट

A & उfथः । अथ गदृॐ भञ्जयदिनात् प्राक्षात् स मतिर अथ अध्यनेपाळ म!स्तमय8 “पुङ्गवः ४ अथ यत्प्रथमार भिंते तन्निधनम् -”ति । याजसमीयिनोऽब्येवमागभस्तिः आदित्यं धं सर्वैऋतवश् “ अंदैवदेया यश यद् रङ्गधी ग्रीष्मे वद। मध्यन्दिनोऽथ वर्षा अपराश्य शरथदैवस्मै हैमन्तः -–ति । पञ्चदशध? विंभराः अंसैन “तः. -- रोदनञ्च चैत्र श|क स्मृतः ॥ साविव” जयन्तश्च सर्वः कुतपस्वथा । रौहिश्च द्वािरेझश्व विजयो नैरास्तथा । महेन्द्रे चक्षुषश्चैव भेदाः पञ्चदश स्मृतः ”–इदं । तश्र, पद्म विभाषभ्यः -श्रुति-स्मृतिषु दृष्टवश्राद्धे वमेध पक्षमाश्रित्य वि-िनिषेध-श्रणि/ प्रवर्तन्ते = * @धं ज्यो या पतिः कूर्च-खासैनं प्रत'--इति श्रुतौ । अतः-अर्ट तत्कालीनस्य इभस् सद्वन्यभिहितः स्टुत वापसी सध्यामृगास्त्र विधिंवत् भीतर्हमें समाचरेत् --इहे होमाङ्गवेन अतःकाल आश्रितः । सङ्गदस्तु भल्याने व्यवहृत सन्धिचेत्तद्भवपर्छ अझ वेद्यर्द्धनःश्वैः * { सा । पैर्णमाली विलेय संथकारुवैिधौं तिथिः ”–श्रुतिः १ । बंधात्रनेत अध्याह्नोळ्यवहृतः-- मध्याह्नव्यथितं ग्राह्या एकमतमते तेथिः –इति ।

  • अभाधास्यथमपदं विंडमिभृयज्ञेन चरति "---इति

श्रुत्था अपरी ब्धवहूतः। दाय-व्यवहारस्तु पूर्वक्षेत्र, सखी न(' इति रचनेनंदlहसः । त्रेधा विभागस्तु मध्ये सदन श्रये टुपयुज्य से हैं गोरु षष्ठश्च कथं याने विहितानि कर्माणेि, तभनेि दैव-पि” ३ अश्ननर्तन:श्तेः- वि० पुस्तके प्राञ्चः । 5 5