पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । भावनाख्यस्तु संस्कारो जीववृत्तिरतीन्द्रियः । उपेक्षानात्मकस्तस्य निश्चयः कारणं भवेत् ।। १६० ।। भावनाख्य इति ॥ तस्य संस्कारस्योपेक्षात्मक ज्ञानात् संस्कारानुत्पत्तेपेक्षानात्मक इत्युक्तं तत्संशयात् तस्यानुत्पत्तर्निश्चय इत्युक्तं तेनोपेनान्यनिश्चयत्वेन संस्कार प्रति हेतुते- ति भावः ॥ १६० स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते । धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिकारणम् ॥ १६१ ॥ गङ्गास्नानादियागादिव्यापारः स तु कीर्तितः । कर्मनाशाजलस्पर्शादिना नाश्यस्त्वसौ मतः ।। १६२ ॥ ननु स्मरणं प्रत्युपेक्षान्यनिश्चयत्वेन हेतुत्वं तेनोपेक्षादिस्थले न स्मरणम् । इत्थं च संस्कारं प्रति ज्ञानत्वेनैव हेतुतास्त्विति चेन्न विनिगमनाविरहेणापि संस्कारं प्रति उपेक्षान्य- निश्चयत्वेन हेतुतायाः सिद्धत्वात् किं चोपेक्षास्थले संस्कारकल्पनायाः गुरुत्वात् संस्कार प्रति उपेक्षान्यत्वेन हेतुतायाः सिद्धत्वात् ॥ असौ संस्कारः । तल प्रमाणं दर्शयति ।। स्म- रण इति ।। यतः स्मरणं प्रत्यभिज्ञानं च जनययत: संस्कारः कलायते । विना व्यापार प्रभा. सत्सु तादृशयत्नाभावे पुनः पूर्व देशसंयोगजनकक्रिया नुत्पत्त्या लिङ्गाभावेन तत्र स्थितस्थापकसत्त्वे मानाभा- वादिति भावः ॥ १५९ ।। इत्थंचेति ॥ स्मरणं प्रति उपेक्षान्यानिश्चयत्वेन हेतुत्वं स्वीकृत्योपेक्षात्मकज्ञानात् स्मृतिवारण इत्यर्थः ।। ज्ञानत्वेनैवेति ॥ उपेक्षाद्यन्यत्वाविशेषितज्ञानत्वेनैवेत्यर्थः ॥ हेतुतास्त्विति ॥ लाघवादित्याशयः । सं. स्कारं प्रयुपेक्षान्यनिश्चयत्वेन हेतुतायामेव विनिगमकमातीत्याह ।। किंचेति ॥ संस्कार प्रति केवलज्ञान- स्टेन हेतुतास्वीकार इत्यादिः । उपेक्षास्थल इति ।। उपेक्षाविशिष्टात्मनीत्यर्थः ॥ संस्कारकल्पनाया गुरुत्वादिति ॥ संस्कार कल्पनाप्रयुक्तगौरवदोषादित्यर्थः ॥ उपेक्षान्यज्ञानत्वेनेति ॥ तादृशानत्वेनैवे. त्यर्थः ॥ सिद्धत्वादिति ॥ आवश्यकत्वादित्यर्थः । तथाच तेनैवानतिप्रसले स्मरणं प्रत्यपि न तेन रूपेण हेतुन्वं गौरवादित्याशयः । एतत्तत्त्वं प्रागेच दर्शितं तत्र भावनात्वं अनुभवत्वावच्छिन्नव्यापारानवच्छिन्न- कारणतानरूपितकार्यतावच्छेदकतया सिद्धो जातिविशेषः । तद्वत्वमेव भावनासामान्य लक्षणमिति बोध्यम् । अस्मद्गुरुचरणास्तु भावनात्वं च स्मृतित्वावच्छिन्ननिरूपितव्यापारसंबन्धानवच्छिन्न कारणतावच्छेद कतया सि- द्धो जातिविशेष इति व्याचकुः । ननु संस्कारस्य वैविध्यमप्रामाणिक भावनायां मानाभावादित्याशङ्का प्रमा- णप्नदर्शनेन परिहरति ॥ मूले स्मरणे प्रत्यभिज्ञायामित्यादि ॥ उद्देश्यवाचकपदस्य प्रागपेक्षितत्वा- प्रथमतः तस्यानुसन्धानार्थं पश्चानिर्दिष्ट्रस्याप्यसावित्वस्यादौ अर्थमाह ॥ मुक्तावळ्यामसौ संस्कार इति ॥ यत इति ॥ अनुभव इत्यादिः । यादृशव्यापारसहकारादेवेत्यर्थः । अत इति ॥ तादृशव्यापारस. दिनकरीयम् . स्थितिस्थापकश्च क्रियाविशेषजनकः स्वजन्यक्रियानाश्योऽतीन्द्रियश्चेति मूले उक्तप्रायम् ॥ १५९ ॥ इत्थं च उक्तप्रकारेणोपक्षाज्ञानात् स्मृतिवारणे च । वस्तुतः संस्कार प्रत्युपेक्षान्यनिश्चयत्वेन हेतुत्व एव विनिगमकमस्तीत्याह ॥ किं चेति ॥ संस्कारकल्पनाया गुरुवादित्यस्य स्मृति प्रत्येवोपेक्षान्यनिश्चयत्वे. न हेतुत्व इत्यादिः । सिद्धवादित्यप्रिनस्यापि पञ्चम्यन्तस्य नेत्यनेनान्वयः । उद्देश्यवाचकपदस्य प्रागपेक्षितत्वा तू सथान्वय प्रदर्शनार्थमुदीच्यस्याप्यसाचित्यस्य प्राक् धारणमिति बोध्यम् ॥ तत्र संस्कारे ।। अतः संस्कारः 106 -