पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । नच भ्यसाधनताशानेन कार्यताज्ञानं ततश्च प्रवृत्तिः। तृप्तश्च भोजने न प्रवर्तते तदानी कामनाया प्रभा. संबन्धरूपतया कामनाविषयसाधनत्वस्यापीठसाधनत्व पर्यवसितस्य कामनासंबन्धात्मकतया तद्धठितलिङ्गज्ञान. जन्यत्वेन स्वविशेषणवत्ताप्रतिसन्धानजन्य स्वाक्षते; । नच निरुकप्रतिसन्धानजन्यकेवलकार्यताझानस्थ प्रवर्तकत्वे नान्तरीय कथभे प्रवृत्त्यापत्त्या निरुक्तहेतुना स्वेच्छाधीनकृत्तिसाध्यत्वं प्रसाध्य निरुकप्रतिसन्धानज- न्यस्वेच्छाधीनकृतिसाध्यत्वज्ञानस्य प्रवर्तकत्वं वाच्यं तच्च न संभवति स्वेच्छाधीनकृतिसाध्यत्वरूपसाध्यामा पयत्यन्ये च्छाधीनमत्कृतिसाध्यमदिष्टसाधनस्वरति तान्नभक्षणादौ निरुकहेतुसत्त्वेन व्यभिचारादिति वाच्यं हेतुघटककृतावपि स्वेच्छाधीनत्वस्य विशेषणीयत्वात् । नचैवं सति नान्तरीयकश्रमे स्वेच्छाधीनमस्कृति विना असत्वरपसत्यन्ताभावेनैव व्यभिचारासः विशेष्यदळ व्यमिति वाच्यं अळीके ध्यभिचारचारकतया तळसार्थक्यात् । तत्र व्यभिचारवारणाय सत्त्वमेव विशेष्यमस्तु लाघवादिति वाच्यं सत्त्वेष्टसाधनत्वयोर्विरुद्धत्वेन सामानाधिकरण्याभावेन धूमत्वधूमप्रागभावस्वयोरि- बोभयोरपि व्याप्यतावच्छेदकत्व संभवान्नैकेनापरहेतोयर्यम् । एवं चैत्रः विध्युक्तकालीनकृतिसा. ध्यसन्ध्यावन्दनकः द्विजत्वे सति विध्युक्तकालीनशौचादिमत्त्वात् यो द्विजत्वे सति विध्युक्तकाली नशौचादिमान् स विध्युक्त कालीनकृति साध्य सन्ध्यावन्दनक: यथाहमित्यनुमानानित्ये कार्यताज्ञानं संभवतीति बोध्यम् । ननु यागादिः स्वेच्छाधीनमत्कृति साध्यः स्वेच्छाधीनमस्कृतिव्यतिरेक प्रयुक्तव्यतिरेकप्रति- योगित्वात् स्वेच्छाधीन संस्कृति विना असत्त्वे सति सत्त्वाद्वा इत्यनुमानाजायमानस्वेच्छाधीनकृतिप्रकार कानुमि- स्यात्मकज्ञानादपि प्रवृत्यापत्तिः तादृशानुमितेरपि कृतिरूपस्वविशेषण(टतहेतुप्रतिसन्धानजन्यस्वात् । नचेष्टाप- तिः इष्टसाधनताज्ञानशून्यकालीनताशकार्यताज्ञानस्य प्रवृत्तिहेतुतायास्सर्वमतविरुद्धस्वादत आह ॥ काम्ये हीति || याग पाकादावित्यर्थः । हि यतः॥ कामनेति॥ कामनैवेत्यर्थः ॥ स्वविशेषणमिति ॥ स्वविशेष- पशब्देन विवक्षितेत्यर्थः । एवं विशेषणशब्दोत्तरप्रत्यये न स्वविषयसाधनतैव विवक्षितेत्यर्थः अतो नोकदोष इति शेषः स्वविशेषणवत्ताप्रतिसन्धानशब्देन कामनाविषयसाधनताज्ञानस्यैव विवक्षितत्वात् नि. एकहेतुककार्यवानुमितेरेता दृशज्ञानाजन्यत्वेन इष्टसाधनताज्ञानशून्यकालीननिरुकलिङ्गककार्यताज्ञानात् न प्रवृत्यापत्तिरिति भावः । नन्वेवमपि विषसम्पृक्तानभक्षणादौ प्रवृत्त्यापत्तिः तत्रापि स्वेच्छाधीनमस्कृति वि. ना असत्त्वविशिष्टसदिष्टसाधनताज्ञानजन्यम्वेच्छाधीनमत्कृतिसाध्यताज्ञानसत्त्वादत आह ॥ ततश्चेति ॥ तत एवेत्यर्थः । निहतहेतौ बलवदनिष्टाननुबन्धित्वविशेषणादेवेत्यर्थः। तु शरीरे बलवदनिष्टाननुबन्धित्वविशे. पणदानेन फलितमाह ॥ बलवदिति ॥ तत इति ॥ तादृशज्ञानादित्यर्थः ॥ प्रवृत्तिरिति ॥ वाच्येति शेषः तधाच विषसम्पृक्तानभक्षणादौ वलवदनिष्टाननुबन्धित्वाभावेन तद्धटितलिङ्गज्ञानाधीनकार्यताज्ञानस्य सुतराम - भावान प्रवृत्यापत्तिरिति भावः । ननु तृप्तस्यापि भोजने प्रवृत्यापत्तिः तत्रापि तदीयपूर्वकालीनकामनाविषयसा धनत्वघटितलिङ्गज्ञानाधानकार्यताज्ञानसत्त्वादत आह ॥ तृप्तश्चेति ॥ एवार्थकचशब्दः नेत्युत्तरं योज्यः ॥ न प्रवर्तत इति ॥ नैव प्रवर्तत इत्यर्थः ॥ तदानीमिति ।। तृप्तिकाल इत्यर्थः ॥ पुरुषविशेषणत्वाभावादि- दिनकरीयम्. कवितथैव पाठ' । तथा च विशेषणेत्यत्र विशिष्य ताशकामनारूपमेव स्वविशेषणं वाच्यं एवं विशेषव- वमपि स्वविषयमावनावरूपं वाच्य तेन न स्वेच्छाधीनेत्यादिद्वितीय हेतुमानजन्य कार्यतानुमितिस्थले प्रवृत्या. पत्तिारात भाव । ननु काम्यसाधनताश' नजन्य कार्यताज्ञानस्य प्रवर्तकन्वे मधुविषसम्पृक्वान्नभोजने प्रवृत्त्याप- तिरित्यन अह ॥ ततश्च बलबदनिष्टेति । तथा च म्वविशेषणवत्ताप्रतिसन्धाने बलवदनिष्टाननुबन्धित्व : विषय कत्वं विशेषणं देयमिति भावः । ननु तृप्तस्यापि भोजने प्रवृत्त्यापत्तिस्तस्याप्यतीतभोजनकामनाघटि- तलिङ्गजन्यका पिन ज्ञानसत्त्वादत अाह ॥ तृप्तश्चेति ॥ तदानीमिति ॥ कामनायास्तदानीं पुरुषविशेष - परवाभावादित्यर्थः । तथा च स्वविशेषगत्यत्र तदानीन्तनत्वं विशेषणं देयमिति भावः । ननु स्वेच्छाधीन- मत्कृतिव्यतिरेकपयुक्तव्यतिरेकप्रतियोगित्वादिलिदानजन्यकार्यताज्ञानातू सन्ध्यावन्दने प्रवृत्त्यापत्तिः कृतेरपि 102 तथाच --