पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता । जने न चिकीर्षा । बलवद्वेषः प्रतिबन्धक इत्यन्ये ।। तदहेतुत्वेति ।। बलबदनिष्टाजनकत्व- ज्ञानं कारणमित्यर्थः ॥ १४८ ॥ प्रभा. तादृशज्ञानस्य प्रतिबन्धकत्वं किनिरूपितमित्याकासां निवर्तयितुं पूरणसंवलिततादशमूलार्थमाह ॥ मुक्ताव- व्यां बलवाहिष्टसाधनताज्ञानमिति । बलवद्वेषविषयतावच्छेदकधर्मावच्छिन्ननिरूपित्तसाधनत्वप्र- कारकज्ञानमित्यर्थः । तेन बलबहेषविषयमरणत्वावच्छिन्ननिष्टध्वंसत्वावच्छिन्ननिरूपितसाधनत्वज्ञानकाले न चिकीर्षानुपपत्तिः द्वेषे बलवत्त्वविशषणाच कष्टं कति न्यायेन यागस्यापि नान्तरीयकदुःखप्रयोजकतया द्वे- षविषयतावच्छेदकदुःखविशेषत्वावच्छिन्नसाधनताज्ञानातू यागे न चिकीर्षानुपपत्तिः। बलवत्त्वं वैजात्य मेव तश्च नान्तरीयकदुःखविषयकद्वेषव्यावृत्तं स्त्र साधनकर्मसाध्येष्टनियतपूर्ववृत्ति यद्यत्स्वं तत्तद्भेदकूटविशिष्टदुःख- विषयकद्वेष एव तादृशवैजायस्वीकारात् ॥ तवति ॥ चिकी यामित्यर्थः ॥ प्रतिवन्धकमिति ॥ तथा च विषसम्पृकानभक्षणादौ निरुत कारगसत्त्वेऽपि प्रतिबन्धकसत्त्वात् न चिकीर्षापत्तिारति भावः यदा चैत्रस्यागम्यागमनजन्यतावच्छेदकनर कत्व व्याप्यजात्य वच्छिन्ने द्वेषः तदा मैत्रस्य तादृशवैजात्याव- च्छिन्नसाधनताज्ञानात् चिकीर्षानुत्पतिप्रसङ्गः तादृशज्ञानस्यापि प्रतिबन्धकतावच्छेदकाकान्तत्वादिति चेन्न सम- बायेन तद्धर्मावच्छिन्नविशेष्यकांची प्रति एककालावच्छिन्न कात्मवृत्तित्वस्वविषयतावच्छेदकावच्छिन्नसा- धनत्वप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताकत्वोमय संबन्धेन द्वेषविशिष्टज्ञानत्वेन समवायेन प्रतिवन्धकत्व स्वीकारेणोक्तानुपपत्तेरभावात् ॥ बलबद्वेष इति ॥ बलवद्दिष्टसाधनत्वज्ञानाधीनद्वेष इत्यर्थः । अधीनत्तान्त- मुपायद्वेषस्य परिचायकं नतु तेन रूपेणापि प्रतिबन्धकत्वं गौरवात् प्रयोजनाभावाच्च । तथाच समवायेन त. धर्मावच्छिन्न तनिष्ठविशेष्यताशालिचिकीर्षा प्रति तद्धर्मप्रकारकतद्विशेष्य कद्वेषत्वेन समवायेन प्रतिबन्धकस्द स्वीक्रियते लाघवादित्याशयः । अत्र चिकीर्षा प्रति बलब हेटसाधनताज्ञानाधीनद्वेषथैव प्रतिबन्धकत्वे यत्र यदा इष्टसाधनताज्ञानं द्विष्टसाधनताज्ञानजनक सामग्रीसमवधानं च तत्र तदुत्तरक्षणे द्विष्टसाधनताज्ञानस्येव इच्छाया अप्युत्पत्तिप्रसङ्ग द्वेषाभावरूप प्रतिबन्धकाभावसत्त्वात् । नचेष्टापत्तिः अपसिद्धान्तात् । किंच यत्र प्रथम- क्षणे द्वेषः द्वितीय क्षणे फलेच्छा तृतीयक्षणे फलसाधनताज्ञानं तत्काले द्वेषनाशात्तदुत्तरं भवत्येवोपायेच्छा । एवं यत्र दिनकरीयम् . जन्यनरके यदा बलवान् द्वेषस्तदा मैत्रत्य तादृशद्वेषशून्यस्यागम्यागमने तादृशनरकसाधनत्वज्ञानवत इच्छा- प्रवृत्त्योरनुपपत्तिः । एवं चैत्रस्यैव कालान्तरे तादृशद्वेषसत्त्वेऽपि तत्तत्कालीनतत्पुरुषायेच्छां प्रति प्रवृत्ति प्रति च तत्कालीनतत्पुरुषीयबलबहिष्टजनकत्वज्ञानम्य प्रतिबन्धकत्वं कल्प्यते यत्पुरुषस्य यदा न वापि द्वेषस्त- स्कालतत्पुरुषान्तर्भादेन तादृशज्ञान प्रतिबन्धकत्वस्याकल्पनान्न तत्र ताशप्रतिबन्धकाप्रसिद्ध्या तदभावरूप- कारणस्याभावात्प्रवृत्त्यनुपपतिरिति वाच्यं यत्पुरुषस्य यदागम्यागमनजन्यनरके वलवद्वेषस्तदा तत्पुरुषस्य तक्षेच्छानुत्पादादगम्यागमनगोचरतत्पुरुषायनत्कालीनेच्छाया अप्रसिद्धया तत्पुरुषतत्कालान्तीवेण तादृशका- र्यकारणभावस्याभावेन तत्र तत्पुरुषीयागम्यागमनगोवरेच्छानुत्पादप्रयोजकस्य दुर्भिक्षापत्तेरिति चेन्न तद्धर्मप्रका. रकद्वेषविशिष्टस्य तद्धर्मावच्छिन्नजनकत्वज्ञानस्य तत्र प्रतिबन्धकत्वकल्पनेनोक्कापत्त्यभावात् तद्धर्मप्रकारकद्वेषा- नुत्तरतादृशेच्छायो तादृशद्वेषाभावस्तादृशद्वेषोत्तरतद्गाचरेच्छायां तद्धर्मावच्छिन्नजनकत्वज्ञानामावः कारणम् ।। बलवद्वेष इति ।। पाकादिगोवरेच्छायो बलबहेषविषयसाधनत्वज्ञानजन्यः पाकगोचरो द्वेषः प्रतिबन्धकः पूर्वो- कप्रतिबन्धकद्वय कल्पनापेक्षया लाचादिति भावः । यत्र चोत्कटसुखोत्कटदुःखजनकत्वमेकस्मिन् कर्मणि गृहीतं तत्र सत्प्रतिपक्षस्थल इवेच्छाद्वेषयोरनुत्पतेस्तन्मते तत्र कार्यकाले द्वेषाभावस्य सत्त्वेनेच्छोत्पादापत्तिः । नच यत बलवद्दिष्टसाधनत्वज्ञानेन तृतीयक्षणे द्वेषो जनितस्तदुत्तरक्षणे इच्छोत्पादापत्तिस्तवापीति वाच्य तछोत्पादस्वेटत्वात क्षणविलम्बस्य शपथनिर्णेयत्वादित्यन्ये इत्यनेनास्वरसः सूचितः ॥ बलवदनि- छाजनकत्वज्ञानमिति। अत्रापि तद्धर्मप्रकारकद्वेषोत्तेरच्छायां तद्धर्मावच्छिन्नाजनकत्वज्ञानं कारणं ता.