पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/८०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९६ कारिकावली [गुणखण्डः अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते । व्यतिरेकच्याप्तिबुद्धया चरितार्था हि सा यतः ॥ १४४ ॥ अर्थापत्तिरिति ॥ अर्थापत्ति प्रमाणान्तरं केचन मन्यन्ते । तथा हि यत्र देव- दत्तस्य शतवर्पजीवित्वं ज्योतिःशास्त्रादवगतं जीविनो गृहासत्त्वं च प्रत्यक्षादवगतं तव श- तवर्षजीविनो गृहासत्त्वं बहिःसत्वं विनाऽनुपपन्नमिति बहिःसत्त्वं कल्प्यत इति । तदप्य- नुमानेन गतार्थत्वान्नेष्यते । तथा हि यत्र जावित्वस्य बहिःसत्त्वगृहसत्त्वान्यतरव्याप्यत्वं गु. प्रभा. धकत्वात् न तादृशानुमित्य नुपपत्तिरिति भावः । तत्र व्यक्तिरेकसहचारज्ञानस्यान्वयव्याप्तिप्रहहेतुत्व मानाभा. वः कथंचिदुपयोगित्वेऽपि उक्तरीत्या घटादौ साध्यनिश्चयसत्त्वेनान्वयसहचारज्ञ नस्यापि संभवात् तत्स्थली. यान्वयव्याप्तिज्ञानस्य उभयसहचारज्ञानजन्यत्वेन तत्साध्यकगन्धवत्वहेतोरपि निरुक्तान्वयव्यतिरोकिलिङ्ग: स्वास्केवलव्यतिरोकिलिङ्गविलयापत्तिः नचेष्टापत्तिः लिङ्गस्य त्रैविध्यवादिनः आचार्यस्य स्वसिद्धान्तविरोधापत्तेः तस्मात्ताशसिद्धान्तानुसारेण साध्याभावव्यापकीभूताभावप्रतियागित्वस्य व्याप्तित्वं तज्ज्ञानस्सानुमिति हेतत्व मवश्यमनी कार्य मत उकरीत्या लिङ्गस्य वैविध्यं वाच्यमित्यम्बरसं हदि निधाय वदन्तीत्युक्तामिति ध्येयम् ॥ 16२॥ १४३ ॥ अर्थापति प्रमाणान्तरं केचन मन्यन्त इति ॥ अभीपात्तत्वं चानुमितित्वादिवत् अर्थापयामात्यनुभव. सिद्धो जातिविशेषः तदवच्छिन्ना प्रमा रुढ्या अर्थस्यापत्तिज्ञानामति योगेन चार्थापत्तिशब्दवाच्या अर्थस्यापत्ति निं यस्मादिति योगेनान्यथानुपपत्तिज्ञानमर्धापत्तिशब्दवाच्यामिति प्रकृतेऽर्थापत्तिशब्देनान्यथानुपपत्तिज्ञान प्राह्यम् । प्रमाणान्तरं कृप्तप्रमाणभिन्नप्रमाण केचन मीमांसका मन्यन्ते अशीकुर्वन्तीत्यर्थः । तत्रैतन्मते अन्य थानुपपत्तिद्विविधा श्रुतार्थान्यधानुपपत्तिः दृष्टार्थान्यथानुपपत्तिश्चेति एवमर्थापत्तिप्रमा द्विविधा अभिधेयार्थाप- त्तिराभिधानार्थापत्तिश्चेति इयम् । एतत्सर्व क्रमेणोपपादयति ॥ तथाहीति ॥ यत्य देवदत्तस्येति पाठः॥ अव. गतमिति ॥ प्रातमित्यर्थः ।। प्रत्यक्षादवगतमिति ॥ प्रत्यक्षप्रमाणात्यमितमित्यर्थः ॥ तत्रेति। तादृशदे वदत्त इत्यर्थः ॥ शतवर्षजीवित्वान्यथानुपपत्त्येति ॥ तादृशानुपपत्तिज्ञानरूपप्रमाणेनेत्यर्थः यथाश्रुते अनु. पपत्तिसत्त्वेऽपि तज्ज्ञानविरहितपुंसः कल्पनासंभवनानुपपत्तेः ॥ कल्यत इति॥अर्थाप्यत इत्यर्थः । गृहे अवर्तः मानः शतवर्षीची बहिस्सत्ववान् इत्यर्धापत्तिामा जन्यत इति फालतार्थ ॥ तदपीति ॥ अन्यथानुपपत्तिज्ञा. नमपीत्यर्थः अपिनानुपलब्धिः समुच्चीयते । अनुमानेन गतार्थत्वादिति ॥ अर्थापत्तिप्रमितेरनुमितित्वसं- भवादित्यर्थः ॥ नेष्यत इति ॥ अनुमानाभिन्न प्रमाणत्वेन नाङ्गीक्रियत इत्यर्थः । नन्वर्थापत्तिप्रमायाः कथम- नुमितिरूपत्वमित्याशको व्याप्तिप्रदर्शनेन परिहरति ॥ तथाहीति । जीवित्वस्येत्यादि । गृहान्यनिरूपि- तसंयोगसंवन्धावच्छिन्नवृत्तित्वगृहनिरूपितसंयोगसंबन्धावच्छिन्नत्तित्वान्यतराभावजीवित्वाभावयोर्घटत्वादी सहचारज्ञानाधाननिरुक्तान्यतराभावव्यापकाभावप्रतियोगिजीवित्वमिति व्याप्तिमहजन्यतादृशजीवित्ववान् जी. वीति परामर्शोत्तरं जीवी वहिस्सत्वगृहसत्त्वान्यतरवान जीवित्वात् यो निरुक्तान्यतराभाववान् स जीवित्वाभा- दिनकरीयम्. तावत्पदार्थज्ञानादेवान्वयव्याप्तिज्ञानोत्पत्ती व्यतिरेक सहचारज्ञानस्य तद्धेतुत्वे मानाभावः नच व्यतिरेकसह चारणेसन प्रयोजकत्वं तृतीयार्थः तच नानुपपन्नम् अन्वयव्याप्तिहानप्रतियन्धकन्यभिचारशहानिरासद्वारा व्यतिरेकसहचारज्ञानस्य तत्र प्रयोजकत्वादिति वाच्यं व्यतिरेकसहचारग्रहेऽप्यधिकरणान्तरे व्यभिचारशकाता- दवस्थ्यात् तदधिकरणोयव्यभिचारशहानिरासद्वारा तत्र तत्योपयोगित्वमित्यपि न तदधिकरणे साधनामा. चप्रहमात्रेणैव तदधिकरण्डीयव्यभिचारशकानिवृत्तरित्यखरसो वदन्तीत्यनेन सूचितः ॥ १४२ ॥ १४३ ॥ केचन मीमांसकाः ॥ तदपि अर्थापलेः प्रमाणान्तस्त्वमपि । दिवा न भुङ्क इत्यादावियादिना - -