पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६८ कारिकावली [गुणखण्ड धूननद्वारा भूयोदर्शनमुपयुज्यते यत्र तु भूयोदर्शनादपि शङ्का नापैति तत्र विपक्षे बाधकत- कोऽपेक्षितः तथा हि वह्निविरहिण्यपि धूमः स्यादिति यद्याशङ्का भवति तदा सा नह्निधू- प्रभा. कत्वप्रयुक्तानेकसाध्यसाधनसहचारदर्शनरूपकारणाप्रसिद्धया ज्ञानानां योगपद्याभावनापेक्षाबुद्धयन्यसा ध्य साधनसहवारविषयक दर्शनगतात्रत्वायवच्छिन्नस्य एकदा वृत्तित्वाप्रसिद्धया च निरुक्तत्रितयभूयोदर्शनान्य तमाभावेऽपि व्यभिचारज्ञानाभावसकृतसाध्यसाधनसहचारविषयकसकृद्दर्शनाद्याप्तिमहोत्पत्तेः व्यतिरेक. व्यभिचारेण निरुक्तभूयोदर्शनस्य न व्याप्तिनिश्चयहेतुत्वमिति भावः । नन्वेवं सति व्याप्त्य वगमो भूयोदर्शना- तर्काति भाष्य विरोध इत्यत आह ॥ क्वचिदिति । व्याप्तिमहाविशेष इत्यर्थः ॥ व्यभिचारशङ्काविधूनन- द्वारेति ॥ हेतुसंबन्धितत्तदधिकरणेषु साध्याभावभ्रमप्रयुक्ततत्तदधिकरणघटितसाधनसमानाधिकरणाभावप्र- तियोगितावच्छेदकसाध्यतावच्छेदकविशेष्यकज्ञानजनकसामग्रीविघटनद्वारेत्यर्थः ॥ भूयोदर्शनमिति ॥ अनेकतत्तदधिकरणान्तर्भावेन साध्यसाधनसहचारदर्शनमित्यर्थः ॥ उपयुज्यत इति ।। पूर्ववृत्तित्वरूपप्रयो. जकतावदित्यर्थः । तथाच हेतुसंवन्धितत्तदधिकरणे साध्याभावभ्रमप्रयुक्ततत्तदधिकरणघटितसाधनसमाना- धिकरणाभावप्रतियोगितावच्छेदकत्वरूपव्यभिचारप्रकारकसाध्यतावच्छेदकावशेष्यकज्ञानस्य हेतुसंबन्धितत्तद- धिकरणेषु साध्याभावभ्रमविरोधिहेतुसंबन्धितत्तदधिकरणविशेष्य कसाध्यप्रकारकज्ञानरूपभूयोदर्शनं विना नि- वृत्त्यसंभवात् एतादृशभूयोदर्शनस्य व्याप्तिज्ञानाव्यवाहितपूर्ववृत्तित्वघटित कारणत्वाभावेऽपि व्याप्तिज्ञानपूर्वव. त्तित्वरूपप्रयोजकत्वमक्षतमेवेति भाष्यस्थपञ्चम्या एतादृशप्रयोजकत्वपरत्वात् न तद्विरोध इति भावः । तत्र व्याप्तिप्रहं प्रति व्यभिचारज्ञानाभावत्वरूपगुरुरूपेश हेतुत्वापेक्षया तर्कथामीत्यनुभवेन जिज्ञासाविशेषनिवर्तक- तावच्छेदकत्वेन वा सिद्धमान सस्वव्याप्यजातिविशेषरूपवत्त्वेन हेतुत्वं युक्तम् । नच स्वतस्सिद्धव्यभिचारश- झाविरहस्थल तर्काभावेऽपि व्याप्तिज्ञानोत्पत्तेः व्यतिरेकव्यभिचारेण व्याप्तिज्ञानसामान्ये तर्कस्य हेतुत्वासंभवः व्याप्तिज्ञानविशेष तादृशव्यभिचाराभावेऽपि तस्यान्यत्र कुप्तेत्यायन्यभासिद्धत्वं यदि स्वतस्सिद्धशङ्काविरह- स्थलेऽपि तक कल्पयित्वैव व्याप्तिज्ञानोत्पत्ति खीकुर्वतां व्यतिरेकव्यभिचाराप्रसक्त्या व्याप्तिज्ञानसामान्य एव तस्य हेतुत्वमित्युच्यते तदा स्थलविशेषे तस्य कल्पनागौरवमिति वाच्यं लाधचात् व्याप्तिज्ञानसामान्ये तत्त्वेन हेतुतासिद्धौ ईदृशकल्पनायाः फलमुखत्वेनादोपत्वात् । तस्मायाप्तिज्ञानसामान्ये तर्कस्य हेतुत्वं नि. राबाधामति यत् प्राचीनकदेशिमतं तदपि प्रतिबन्धकामावस्य कार्य मात्र हेतुतायाः कुप्तत्वात् व्यभिचारज्ञानाभावस्य व्याप्तिज्ञान हेतुत्वमुभयवादिसिद्ध व्यभिचार ज्ञानस्य व्याप्तिज्ञान प्रतिबन्धकत्वे हेत्वाभास सामान्यलक्षणस्य व्यभिचारसदावव्याप्त्यापत्तेः तस्मात् अन्यथानुपपत्त्या व्यभिचारज्ञानाभाव- स्य व्याप्तिज्ञानसामान्यहेतुत्वेनोभयमतेऽपि कुप्ततया तेनैव सर्वत्र व्याप्तिज्ञानोत्पत्तौ तस्य हे. तुत्वमप्रामाणिकमेवेति दूषणीयम् तदुपरि तकस्य हेतुत्वानङ्गीकारे तस्य अतद्धेतुत्वप्रतिपादकतर्कावति भा- ध्यविरोध इति प्रसकतत्कृताशङ्का भाष्यस्थपञ्चम्याः प्रयोजकत्वपरत्वाङ्गीकारेण परिहर्तुमादौ तस्य प्रयोज- कत्वमुपपादयति ॥ यत्रेति ॥ यादृशाधिकरणविशेषघटितव्यभिचार इत्यर्थः विषयत्वं सप्तम्यर्थः तस्य श- क्षायामन्वयः ॥ भूयोदर्शनादपीसि ॥ भूयस्सु स्थानेषु साध्यसाधनसहचारदर्शनादपीत्यर्थः अपिशब्द- स्तत्पदोत्तरं योज्यः ॥ शङ्का नापतीति । शङ्का न निवर्तत इत्यर्थः । तत्र विपक्ष इति ॥ ता- दृशाधिकरणविशेषघटितव्यभिचारविषयकशाया इत्यर्थः ॥ बाधकतर्क इति ॥ निवर्तकतया तर्कोऽपी- त्यर्थः ॥ अपेक्षित इति ॥ अवश्यं सम्पादनीय इत्यर्थः तथाच सन्निहितैतत्कालीनधूमसंबन्धितत्तदधिक- रणेषु वयभावभ्रमप्रयुक्तवाहित्वधार्मिकतत्तदधिकरणघटितधूमसमानाधिकरणाभावप्रतियोगितावच्छेदकत्व. रूपव्यभिवारनकारकज्ञानं तत्तदधिकरणविशेष्य कवयभावप्रकारकत्रमविरोधितत्तदधिकरणविशेष्यकवहिप्र. कारकप्रत्यक्षरूपभूयोदर्शनानिवर्तत इति तादृशभूयोदर्श नं यथा क्वविद्याप्तिग्रहप्रयोजक तथा असनिहितका दिनकरीयम् पीति ॥ भूयोदर्शनस्याहेतावेऽपि कविप्रयोजकतया तदादर इत्याह ॥ कचिदिति ॥ तोऽपेक्षित