पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 - कारिकावली [गुणखण्डः रणस्य रजतेन्द्रियसन्निकर्षस्याभावात् रङ्गे रजतबुद्धेरनुपपत्तिरिति चेन्न सत्यरजतस्थले प्रवृ- तिं प्रति विशिष्टज्ञानस्य हेतुतायाः क्लुप्तत्वात् अन्यत्रापि तत्कल्पनात् । न च संवादिप्रवृत्ती प्रभा. तभेदासंसर्गाग्रहस्थ प्रतिबन्धकस्य रजतभ्रमज नकदोषरूपोत्तजकविशिष्टत्वादिति वाच्यं रङ्गे इदं रजतमिति श्रमस्य न्यायमतसिद्धस्य तन्मते अभावेन तत्र तादृशदोषस्यानजीकारादित्याक्षेपं परिहारं चाहुः । तदुभय- मध्यसत्, रो रजतभेदरूपविषय सत्व तत्प्रत्यक्षसामप्र(सत्त्वेऽपि च यादृशदोषवशात् तादशप्रत्यक्षानुत्पत्तिः सा. मग्रीसत्त्वे तादृशदोषत्यैव र रजतभ्रमजनकत्वसंभवेन तयो दे मानाभावात् । अन्यथा शङ्खो न पीत इति ज्ञानप्रतिबन्धकदोषशङ्खपीतइतिभ्रमजनकदोषयोरपि भेदापत्तेः । नचेष्टापत्तिः अप्रामाणिकानन्तदोषकल्पना- यत्तेः यचोत भ्रमजनकदोषस्योत्तेजकत्वपक्षे प्रतिबन्धके रजतभेदोपस्थितिवैशिष्टयानिवेशप्रयुक्तलाघवमिति तदपि न सम्यक् रजतभेदग्रहप्रतिबन्धकदोषस्य उत्तेजकत्वपक्षेऽपि प्रयोजनविरहेण तत्र तादृशोपस्थितिवै. शिष्टयानिवेशात् । तस्मादाक्षेपकरणमसङ्गतम् । यच्च इदं रजतामिति भ्रमस्य न्यायमतसिद्धस्य तन्मते अ- भावेन तत्र तादृशदोषस्यानङ्गीकारादिति परिहारप्रदर्शनं तदप्यसङ्गतम् । प्राभाकरमतेऽतिरिक्तनमाभावेऽपि भ्रमस्थानाभिषिक्त ज्ञानद्वयम्य भ्रमशब्दवाच्यस्य प्रसिद्धतया यादृशदोषणैव नैयायिकमते भ्रमोत्पत्तिस्तादश - दोषणवान्वयव्यातरेकाभ्यां परः श्रमस्थानाभिषिक्तज्ञानदय स्वीकारेण तन्मते भ्रमशब्दवाच्यवानद्वयजनकदो- पस्य प्रसिद्धत्वात्परिहार करणमप्यसङ्गतामिति । ननु प्रवृत्तिसामान्ये निरुक्तभेदाग्रहत्वेन हेतुत्वापेक्षया लाघ- वात् इष्टतावच्छेदकप्रकारकज्ञानत्वेन हेतु मलाशकां परिहरति ॥ नचति ॥ नहीत्यर्थः । अन्यथाख्याति- रित्यर्थः । नैयायिकाभिमततदभाववति तत्प्रकारकज्ञानामेत्यर्थः ॥ संभवतीति । प्रामाणिकमित्यर्थः । तत्र हेतुमाह ॥ रजतप्रत्यक्षति ॥ रजतत्वप्रकार के प्रत्यक्षेत्यर्थः ॥ रजतसन्निकर्षस्येति ॥ रजतघटि तचक्षुस्संयुत्तासमवायस्येत्यर्थः । अभावादिति ॥ रजतस्य चक्षुरसंयुक्तत्वाभावेन रजतत्वेऽसत्त्वादित्यर्थः । तथाच रजतस्य चक्षुसंयुक्त्याभावेन रङ्गस्य चक्षुस्संयुक्तत्वेऽपि रजतत्वे तत्समवायाभावेन च लौकिकसन्नि- कर्याभावात् गौरवेण ज्ञानलक्षणायाः प्रत्यासत्तित्वाकल्पनाञ्च रङ्गे रजतत्वभासकसामग्यभावेन रङ्गविशेष्यकरज- तत्वप्रकारकप्रत्यक्षस्य कदाप्यनुत्पत्त्या व्यभिचारात्प्रवृत्तिसामान्ये विशिष्टज्ञानत्वेन हेतुत्वं न संभवतीति भावः । यद्यपि रङ्ग रजततया जानामीत्यनुव्यवसाय एवान्यथाख्याती प्रमाणमिति वक्तुं शक्यते तस्य रङ्गविशेष्यकरजत. स्वप्रकारकज्ञानविषयकत्वात् तथापि तादृशानुव्यवसायस्य परै रजतत्त्व प्रकार कत्ववद्भेदाग्रहकालीनताशप्रका. रकत्वोपस्थितिविशिष्टर विषयकज्ञानोपस्थितिरूपत्वस्यैव स्वीकरणीयतया असाधकत्वात् । तदुपेक्ष्य अ. नुमानेनान्यथाख्याति साधयितुमादी भूमिकामारचयति ॥ सत्यरजतस्थले प्रवृत्तिं प्रतीति ॥ रजतत्वप्रकारकरजतविशेष्यक प्रवृत्ति प्रतीति रजते विशेष्यतासंबन्धेन रजतत्वप्रकारकप्रवृत्ति प्रतीति वार्थः ।। विशिष्टज्ञानस्येति ॥ इदन्त्वेन रजतविशेष्यकरजतत्वप्रकारकज्ञानस्येति रजतनिष्ठविशेष्यतासंबन्धेन रज. तत्वप्रकारकज्ञानस्येति वार्थः ॥ हेतुताया इति । लघुधर्मावच्छिन्ननियतपूर्वतिताया इत्यर्थः । इच्छाया एव कारणत्वेन यथाश्रुतासङ्गतेः । एवमग्रेऽपि ॥क्लप्तत्वादिति ॥ अन्वयव्यतिरेकाभ्यामित्यादिः । उ. भयमतेऽपि प्रत्यक्षप्रमाणसिद्धत्वादित्यर्थः ॥ अन्यत्रापीति ॥ रङ्गविशेष्यकरजतत्त्वप्रकारकप्रवृत्ति प्रत्यपी- दिनकरीयम् । रजतं घटो न रजतमिति ज्ञानानन्तरमप्रवृत्त्यापतिरिति वाच्यं रजतभेदप्रहप्रतिबन्धकदोषस्योत्तेजकत्वकल्प- नात् तत्र रङ्गे रजतभेदप्रहानुत्पत्या तत्प्रतिबन्धकदोषस्य स्वीकरणीयत्वात् । नच रहे रजतभ्रमजनकदोष एवोत्तेजकोऽतु किं रजतभेदप्रहप्रतिबन्धकदोषस्योत्तेजकत्वस्वीकारेण एवं च रजतभेदोपस्थितिवैशिष्टयमपि प्रतिबन्धके विशेषमं न देयं रजतभेदानुपस्थितिकाले रङ्गे इदं रजतमिति ज्ञानादप्रवृत्तिप्रसङ्गाभावात् तत्र र- जतभेदासंसर्गप्रहस्य प्रतिबन्धकस्य रने रजतभ्रमजनकदोषरूपोत्तेजकविशिष्टत्वादिति वाच्यं रजे इदं रजत- मिति भ्रमस्य न्यायमतसिद्धस्य तन्मतेऽभावेन तत्र तादृशदोषस्यानङ्गीकारात् । सम्भवतीत्यनन्तरं येन वि. संवादिप्रवृत्तौ तहेतुत्वं स्यादिति पूरणीयम् ॥ सन्निकर्षस्याभावादिति ॥ नलक्षणायाः प्रत्यासत्य-