पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/७०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली गुणखण्डः इति वाच्यं कालान्तरे द्वित्वप्रत्यक्षाभावात् । अपेक्षाबुद्धिस्तु तदुत्पादिका तन्नाशात्तन्नाश: तन्ना- प्रभा. अन्यथा गुखाद्युत्पत्तिद्वितीय क्षणोत्पन्नमुखत्वादिनिर्विकल्पकानन्तरं सुखादेरेव नाशेनाहं सुखीस्याकारकसु- खादिनिष्ठलौकिकविषयताशालिन-यक्षानुपपत्त्या सुखादरपि निक्षणावस्थायित्वप्रसादित्याहुः । तन्न दि. स्वोत्पतिक्षणे नियम द्वित्वत्वप्रकार कस्मृतौ मानाभावेन यत्र न तादृशस्मरणं तत्र दित्वत्वविशिष्टवैशिष्ट्या- स्वगाहिलौकिक प्रत्यक्षानुत्पत्त्या तादृशानुव्यवसायानुपपत्ते? रित्वात् तदानी नियमेन तादृशस्मृतिस्वीकारे तुल्ययुक्त्या घटादिंचक्षुस्सयांगोत्पत्तिक्षणेऽपि नियमेन घटत्वादिप्रकारकस्मृतेरावश्यकतया घटादिचक्षुस्सं. योगानन्तरं सर्वत्र घटत्वादिविशिष्टवैशिष्ट्यावगाहिलौकिकारत्यक्षस्यैवावश्यकत्वेन केवलपटत्वविशिष्टलौकिक- प्रत्यक्षस्य तत्कारणनिर्विकल्पकस्य च विलयप्रसाच । य चोकं सुखत्वनिर्चिकलरकोत्पत्तिद्वितीयक्षणे सुखस्य नाशादहं सुखीति लौकिक प्रत्यक्षानुपपत्या मुखांदेरपि त्रिक्षणावस्थायित्वापत्तिरिति तदप्यसङ्गतम् सुखत्वा. दिनिर्विकल्पकोत्तरं विशेष्ये विशेषणमिति सत्याहं मुखीत्याकारकालौकिक प्रत्यक्षात्पत्तौ बाधकाभावात् सु- खोत्पत्तिकालोत्पत्तिकमुखत्व प्रकारकस्मृतिमादाय द्वितीयक्षणेऽहं सुखादि लौकिकप्रत्यक्षस्यापि क्वचित्संभ. वात् तादृशस्थल एवं सुखं साक्षात्करोमीलनुव्यवसायोऽपि उपपद्यते । तस्माच्छब्दसुखादेतृतीयक्षण. प्रति वंसप्रतियोगित्वस्य सर्वमतसिद्धतया तदनुरोधन सुखोत्पत्तिद्वितीय क्षणोत्पत्तिक-अहंसुखीयाद्याकारक प्रत्यक्षस्य सुखोत्पत्तितृतीयक्षणात्पत्तिकतामा प्रत्यक्षस्य च मुखत्वादिप्रकारकस्मृयुत्तरोत्पत्तिकत्वतदभावाभ्यां लौकिकत्वालाकिकत्वोपपादनऽपि द्वित्वादियरार्धपर्यन्तानां सर्वेषां तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वात्य सर्वमत्ता- सिद्धतया द्विवादिपरार्धपर्यन्तानां सर्वेषां क्षाणकत्वं परिकल्प्य द्वित्वत्वादिप्रकारकस्मृत्युत्पत्त्यनधिकरणद्वित्वा- द्युत्पत्त्यधिकरणक्षणतृतीय क्षणोत्पन्नानां द्वे द्रव्ये इत्याकारकाणां सकलप्रत्यक्षाणां द्वित्वायंशेऽलौकिकत्वकल्प- नापेक्षया तादृशसकल प्रत्यक्षोत्तरं साक्षात्करोमीत्यनुव्यवसायापलापापेक्षया च लाववादपेक्षाबुद्धेः विक्षणाव- स्थायित्वकल्प नमेव युक्तम् । एवंच सर्वेषां द्विल्पा दियरार्धपर्धन्तानां चतुर्थक्षण एव नाशसंभवाहित्वाद्युत्पत्ति क्षणतृतीयक्षणोत्पत्तिकानां द्वे द्रव्ये इत्याकारकाणां सकल प्रत्यक्षाणां द्विवाद्यशे लौकिकत्वं द्वे द्रव्ये इत्याका- रकतादृशसकलप्रत्यक्षोत्तरं साक्षात्करोमीत्य नुव्यवसायश्च उपपद्यत इति सकलग्रन्धकाराभिप्रायः॥ कथं द्वि- त्वनाश इति 1 किमर्थं द्विवनाश इत्यर्थः । स्वीकार्य हात शेषः । तथाचैकत्वनाशयेव द्वित्वादिनाश- म्यापि आश्रयनाशजन्यत्वस्वीकारान्न चतुर्थक्षणे द्वित्यादिनाश इति भावः । कालान्तर इति ॥ अपेक्षा- बुद्धिनाशानन्तमित्यर्थः ॥ द्वित्यप्रत्यक्षाभावादिति ॥ द्वित्वादिनिष्टलौकिकविषयताशालिप्रत्यक्षानुत्पत्तेरि. त्यर्थः । नन्नपेक्षाधुद्धिनाशादन्य देव नाशक मस्त्वत आह ॥ अपेक्षावुद्धिस्विति ॥ अपेक्षाबुद्धिरेवेत्यर्थः ।। तदुत्पादिकेति ॥ द्वित्वादिनिरूपितासाधारणकारणतातीत्यर्थः ॥ तन्नाश इति ॥ अपेक्षाबुद्धिनाश दिनकरीयम् स्याभावेन स्वीत्तरोत्पन्नगुणत्वस्यानुगतस्याभावात्तत्तयक्तित्वेनैव नायनाशकभावस्य वाच्यतया द्वित्वत्व- विशिष्टप्रत्यक्षरूपकार्यानुरोधेन द्वित्वद्वित्वत्वनिर्विकल्पकत्यैव तद्यक्तित्वेनापेक्षावुद्धिनाशकत्वं कल्प्यते । न तु द्वितीयक्ष गोत्पन्नस्सरणादरति भावः । ननु द्वित्वत्वविशिष्टद्वित्वप्रत्यक्षमुपनीतभानात्मक मेवास्तु अलं तदुषय- तरी त्रिक्षणावस्थायित्वकल्पनेनापेक्षाबुद्धेः नच द्वित्वत्वाशे उपनीतभानसम्भवेऽपि द्वित्वांशेनोपनीतभानत्वमु- पनीतं च विशेषणतयैवेति नियमादिति वाच्यं यतो दुित्वत्वविशिष्टद्वित्वप्रत्यक्षं हि जायमानं द्रव्यांशे द्वि- त्वप्रकारकमव भवति व द्रव्ये इलाकारकं निर्विकल्पकात्तरक्षणे द्वे द्रव्ये इत्याकारकं द्वित्वत्वविशिष्टद्वित्वप्रकारक प्रत्यक्षं न सम्भवति । तत्पूर्व विशषणतावच्छेद ऋद्वित्वत्वप्रकारकद्वित्वज्ञानासम्भवादिति तु न विशेष्ये विशेष- णामिति रीत्यैव द्वे द्रव्ये इत्याकारकप्रत्यक्षसम्भवादिति चेन्न । निर्विकल्पकस्याप्रत्यासत्तितया दे द्रव्ये इत्युपनी- तभानासम्भवात्तस्योपनीतभानरूपत्वे तदुत्तरं द्वित्वं साक्षात्करोमीत्यनुव्यवसायानुपपत्तेश्च । तस्मात् त्रिक्षणा- वस्थायित्वमपेक्षायुद्धरिति वैशेषिकाणामाशयः । नव्यास्तु उत्पत्स्यमानादेत्वस्य द्वित्वत्वसामान्यलक्षणया पू. मनुभवात् द्वित्वत्पत्तिसमय एव द्वित्वत्वप्रकारकमुत्पद्यमादित्वस्मरणं तेन तदुत्तरक्षणे इदानीं दे द्रव्ये इति वि. -- ।