पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ कारिकावली गुणखण्ड: गच्छते यत्र तु न प्रत्यभिज्ञा तत्रावयविनाशोऽपि स्वीक्रियत इति । सङ्घयां निरूपयितुमा- प्रभा विनाशानङ्गीकारे चेत्यर्थः ॥ प्रत्यभिज्ञा सङ्गञ्छत इति ॥ तादृश प्रत्यभिज्ञायाः प्रमात्वमुपपद्यत इत्य-- था । अवयविनाशास्त्रीकारे उत्तमोत्पन्नाव विनि विनःपूर्वावगविनो भेदाभावेन अभेदावमाहिप्रत्यभिज्ञायाः प्रमात्वमुफ्पन्न मिति भावः । अत्र नयाथि कानां तु नये यशुकादावीप्यत इति मूलस्यतुशब्दइध्यतइतिश ब्दाभ्यां प्राचीनमते अस्त्ररसस्पूच्यते । तई जन्नु अग्नियन्त्रनिक्षिप्त घटादेः पूर्तरूपादिनाशपूर्वकरूपान्तरा. दिमत्वस्वीकारे अग्नियन्त्रादानीतघटादेः वक्रत्वपिछद्रत्वयोरनुपपत्तिः अबक्राच्छिदघटस्यैव अग्नियन्त्रनिक्षि. तत्वात् अतः अभेदस्य प्रत्यक्षबाधितत्वात् अग्नियन्त्रनिक्षिप्तघटादितः अग्नियन्नादानीतवटादेः भेदोऽ- वश्यमङ्गीकार्यः । स च भेदः अग्नियन्त्रनिक्षिप्तघटादेः नाशं विना नोपपद्यत इसान्यथानुपपत्त्या नादृशघ- टादेर्नाशः अवश्यमङ्गीकार्यः । घटादिरूपचरमावयविनाशस्तु कालादिरूपाव यवनाशं बिना नोत्पत्तुमर्हतीति क्रमेण द्वषणुकान्तावयविमात्रनाशासद्धी द्वथणुकनाशस्य परमाणो: नित्यत्वेन तन्नाशाधीनत्वासंभवेन वैशेषि. कमतोतपरमावाग्निसंयोगाधीनपर माणक्रयाजन्यविभाग जन्यारम्भकसंयोगनाशाकीनत्वमेव वाच्यम् । पुन- श्वादृष्टविशेषसह कृतपरमाण्याग्निसंयोगाचीनद्रव्यारम्भानुगुणकिवावशात् अणु कादिक्रमेण घान्तरोत्पत्तिा- च्या । तत्र कुलालस्य भोक्ती दुरदृष्टसहकृतसामग्र तः क्वचिच्छिद्र घटोलत्तिः । नच यत्र पूर्वापरघट योर्भेद उपलभ्यते तत्रोक्तरीत्या वक्तव्य वेऽपि यत्र न तादृशभेदोपलब्धिः तत्र पूर्वघटादावेव विजातीयाग्निसंयो- गवशात् पूर्वरूपादिनाशपूर्वक रूपाटान्तरोत्पत्तौ वा काभावादब यविनाशो नाङ्गीकर्तव्य इति वाच्यम् । बहुषु घटेष्वग्नियन्त्रनिक्षिप्तेषु सत्तु तद्धटारम्भ कसकलपरमाणु पि पूर्वरूपादिनाशपूर्वकरूपान्तरोत्पत्त्यर्थ नैयायि- कैरपि विजातीयतेजासंयोगाङ्गीकारस्यावश्यकतया कारण सत्वेन सर्वेषु घटारम्भकपरमाणुषु द्वयणुकनाशककि- योत्पत्तेः सर्वघटनाशस्थावश्यकत्वात् छिदादिघटारम्भकारमाअग्निसंयोगाच्छिदादिघटारम्भकपरमावाग्नि- संगोगयोः वैलक्षण्ये प्रमाणाभावात् । नवं सति क्वचित् सोऽयं घट इति प्रत्यभिज्ञा कथामिति वाच्यम् । प्रमाणेन पूर्वघटनाशसिद्ध कविताशनत्यभिज्ञाया: तदेवोषामित्यादिप्रत्यभिज्ञाया इव सजातीयाभेदविषयकवस्वीकारेण वोपपन्न वात् । केचित्तु सवा यथवावच्छेदेन तेजस्संयोगस्य रूपादि- नाशकत्वेऽपि नाशकतावच्छेदका जात्याय नोदनवाभिधातदविरूद्धम्मवासीकरणीयतया नोदनाभि- घातमिन्नतेजस्सं गोगाद्रूपादिनाशेऽप तनावयांवनाशस्यासंभवात् । अस्तु वा रूपादिनाशकतावच्छेदकवैजा. त्यस्य नोदनत्वाभिघातत्वव्याप्या त्वं तथाप्य वयव्यभिचातकाले अवयवाभिघातोपादाने यमे मानाभावः । अस्तु वा तथा नियमः तथाप्यवयवाभिघातादेः नियमतो द्रव्यारम्भक संयोगविरोधिविभागहेतुक्रियाजनकत्वे मानाभाव एव विभागं प्रति क्रियायास्तत्तद्यक्तित्वनैव हेतुतया तत्ताकयाधीनविभागं प्रति तत्तत्पूर्व देशस्य दिनकरीयम् त्वेऽपि नाशकतावच्छेदकवैजायस्य नोदनवाभिघातत्वादिविरुद्धस्यैवाङ्गीकरणीयतया नोदनाभिधातभिन्नते- जःसंयोगापादिनाशेऽपि तेनावयविनाशस्यासम्भवात् । अस्तु वा रूपादिनाशकतावच्छेदकवैजायस्य नोदना. भिघातत्वव्याप्यत्वं तथाप्यवयव्यभिघातादिकालेऽवयवाभिघातीत्पादानेयमे मानाभावः । आस्तां वा तथा नियमः तथाप्यवयवाभिघातादेमियमतो द्रव्यारम्भकसंयोगविरोधिविभागहेतुक्रियाजनकत्वे मानाभाव एव । विभागं प्रति क्रियायास्तत्तयक्तित्वेनैव हेतुतया तत्तक्रियाधीनविभागं प्रति तत्तत्पूर्व देशस्य विशिष्य हे. तुतया च तजन्यक्रियायास्तादृशविभागहेतुत्वासिद्धगिते भावः । यदप्युक्तं वैशॉपरवयावरूपं प्रत्यवयवरू. पहेतुताया व्यभिचारापत्त्या नावयविनि पान रूपोत्पाद इति तदपि न अवयवरूपादेविजातीयरूपादिक प्रत्येव हेतुतया व्याभेचा!प्रसक्तः । एतेनावयविरूपनाशे आश्रयनामाहेतृतायां व्यभिचारापत्त्या पाकेनावय. विरूपनाशासम्भव इत्यप्यपास्तम् । आश्रयनाशजन्यतावच्छेदककोटौ वैजात्यस्य निवेशनीयत्वादिति अव- यविपाकानभ्युपगमे साधकाभावमुच्चा तल बाधकमप्याह ॥ अनन्तति ॥ इत्थं च अवयविनाशानङ्गी- कारे च ॥ प्रत्यभिज्ञा सङ्गच्छत इति॥ पूर्वावयविनाशे तूत्तरोत्पन्नावविाने पूर्वावयविनोरभेदाभावेनाभेदाद.