पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली [गुणखण्ड: - वकालमेकस्याग्नेर स्थिरत्वात् किं च नाशक एवं यद्युत्पादकस्तदा नष्टे रूपादावग्निनाशे नी- प्रभा. बं मध्यमशब्दस्य यथा यत्किंचिच्छब्दात्मकखनाशकत्वं शब्दान्तररूपस्वस जातीयोत्पादकत्वं च संभवति तथा एकस्यैव अग्निसंयोगस्य श्यामादिनाशकत्वं दयामादिसजातीय रक्ताद्युत्पादकत्वं च न संभवतीति व्य. तिरेकाष्टास्तपूर्वकतादृशमाधतात्पर्यार्थः । प्रथमकल्प हेतुमाह ॥ तावत्कालमिति ॥ श्यामादिनिवृत्तिक्षणे त. दव्यवहितपूर्वक्षणं चेत्यर्थः ॥ एकस्याग्नेरिति ॥ यणुकनाशकाग्निसंयोगम्येत्यर्थः ॥ अस्थिरत्वादि. ति । अवते मानत्वादिति भावः । तथाच यादृशाग्निसंयोगात्परमाणो यदा द्वयणु कासमवायिकारणसं योग- नाशकं कर्म जायते तदैव तादृशाग्निसंयोगासमवायिकारणस्य अग्निसमवेतकर्मणो नाशः कर्मणः स्वजन्यसं- योगनाश्यत्वात् तदुत्तरक्षणे परमाणुद्वयविभाग: अग्ने कर्म च पूर्वक्षणे परमाणुद्रयविभागासमवायि कारणप. रमाणुकर्मण: अग्निक्रियाकारणास्य प्रतिबन्धकीभूतक्रियानाश सह कृतवेगाभिघातादेश्च सत्वात् तत आरम्भक- संयोगनाशः अग्निकियाजन्यविभागश्च ततो घणुकादिनाशः अग्निसंयोगनाशश्च जायत इति अव्यवहितपूर्व- क्षणे विजातीयाग्निसंयोगस्य नाशात् उत्तरक्षणे तादृशाग्निसंयोगात् इय दिनाशो न संभवतीति अन्य . स्मादग्निसंयोगादेव श्यामादिनाशोऽवश्यमझीकार्यः । अत एव पुनरग्न्यन्तरसंयोगादिति भाष्यमपि राजच्छ- त इति भावः । श्यामादिनासकाग्निसंयोगस्य रक्ताटापादकत्वाभावरूपद्वितीयपक्षसाधनाय तादृशाग्निसं योगस्यैकस्य रक्ताशुत्पादकत्वस्वीकार नाशकतावच्छेद कोत्पादकतावच्छेदकवैजात्ययोः प्रकृतसंयोगे समावेशेन जातित्वानु पत्तिरूपवाधकस्य स्फुटत्वात् । प्रकारान्तरेण तादशाग्निसंयोगस्योत्पादकत्वं विकल्प्य दूषयति ।। किंचेति ॥ नाशक एव यद्युत्पादक इति ॥ एवकारेण नाशकान्य वृत्तित्वमुःपादकत्वे लभ्यते । एवंच उत्पादकत्वस्य तद्वदन्यावृत्तित्वरूपनाशकत्वव्याप्यत्वलाभात् यदि रक्ताबुत्पादकतावच्छेद कवैजात्यं श्यामा दिनाशकतावच्छेदकजात्यव्याप्यं तदेति पर्यवसितोऽर्थः ॥ नटे रूपादाचिति ॥ विनश्यवस्थापनवि. जातीयपरमावाग्निसंयोगेनेत्यादिः । श्यामादौ नष्टे सतीत्यर्थः ॥ अग्निनाश इति ॥ तादृशाग्निसंयोगस्य दिनकरीयम्. ब्दोत्पादौ भवतस्तथैकस्मात् घणुकनाशकादग्निसंयोगाच्यामनाशरकोत्पादौ न भवत इति व्यतिरेके दृष्टान्तः ॥ तावत्कालमिति ॥ श्यामनाशीत्पत्त्यव्यवहितपूर्वक्ष पर्यन्तमित्यर्थः ॥ अग्नेः घणुकनाशकामिसंयोगस्य । एवमप्रेऽपि ॥ अस्थिरत्वादिति । यदा परमाणावाग्निसंयोगात् घणुकासमवायि कारणसंयोगविनाशकपर. माणौ कर्म तदैव नोदनाभिघातान्यतरात्मकस्याग्निपरमाणुसंयोगस्य जनकं यदग्निकर्म तस्य विनाशः कर्मणः खजन्यसंयोगविनाश्यत्वात् तदुत्तरक्षणे पुनरग्नौ कर्म कारणीभूतवेगाभिघातादेः स्वसमानाधिकरणकमध्य सरूपसहकारिणश्च सत्त्वात् ततो विभागस्ततो घणुकनाशसमकालमग्निपर माणुसंयोगस्य नाशेन श्यामरूपी- पस्यव्यवहितपूर्वक्षणपर्यन्तं तस्यास्थिरत्वादिति भावः । ननु मास्तु व्यणुका नाशकाग्निसंयोगस्य परमाणु श्यामनाशकत्वं र कोत्पादकत्वं च परं तु ध्यणुकनाशसमकालीत्पन्नापन्यन्तरसंयोगस्य परमाणौ श्यामनाशकत्वं रकोत्पादकत्वं वास्तु नच श्यामनाशकतावच्छेदकरतोत्पादकतावच्छेदकजात्योः साङ्कीपत्तिरिति वाच्यम् । उत्पादकतावच्छेदकजातेः नाशकतावच्छेदकजातिव्याप्यत्वोपगमादत आह ॥ किंचेति ॥ नाशक एव यधुत्पादक इति ॥ एवकारेण नाशकनावच्छेदकवद्भिन्नावृत्तित्वरूपा व्याप्तिरुत्पा- दकतावच्छेद के लभ्यते तथा च यद्युत्पादकतावच्छेदकं नाशकतावच्छेदकव्याप्यं तदेत्यर्थः ॥ नष्टे रूपादी रूपपरम्परायां नष्टायाम् ॥ अग्निनाशे चरमाग्नियोगनाशे । परमाणो पाकेन रूपोत्पत्तिस्थले प्रथमाहिसंयोगादिना रूपात्पत्तिस्तेनैव रूपनाशः पुनरनिसंयोगानन्तरं पुनारूपोत्पत्तिसम्भवेऽपि चरमाग्निसंयो- गोत्तरं तेन रूपोल्पादेन तद्रूपस्य तेनैवाग्निसंयोगेन नाशसम्भवातू तदग्निसंयोगस्थापि नाशे रूपान्तरोत्पादा- सम्भवेन नीरूपश्चिरं परमाणु: स्यादित्यर्थः । नच चरमारिसंयोगेन विनश्यदवस्थेनैव रूपोत्पत्तिस्तदुत्तर. क्षणे चन तपनाशः पूर्वक्षणेऽग्निसंयोगाभावादिति वाच्य असमवायिकारणस्य कार्यसहभावेनैव हेतुताया न्यायवैशेषिकसिद्धतया विनश्यदवस्थेन चरमाग्निसंयोगेन रूपोत्पादासम्भवादिति । परमाणरिति