पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीयसमन्विता। हि गुणत्वं द्रव्यत्वव्यापकतावच्छेदकं तद्वत्ता च गुणानामिति । द्रव्यत्वं कर्मत्वं वा न द्रव्यत्व- व्यापकतावच्छेदकं गगनाद द्रव्यकर्मणोरभावात् द्रव्यत्वत्वं सामान्यत्वादिकं वा न जाति- रिति तद्वयुदासः । निर्गुणा इति ॥ यद्यपि निर्गुणत्वं कर्मादावप्यस्ति तथापि सामान्यत्वे सति कर्मान्यत्वे च सति निर्गुणत्वं बोध्यम् । जात्यादीनां न सामान्यवत्वं कर्मणो न कर्मान्यत्वं द्रव्यस्य न निर्गुणत्वमिति तल नातिव्याप्तिः । निष्क्रिया इति स्वरूपकथनं न तु लक्षणं गगनादावतिव्याप्तेः ॥ वेगा इति ॥ वेगेन स्थितस्थापकोऽप्युपलक्षणीयः ।। मूर्तगुणा --- il मानवादित्यर्थः । यदिच द्रव्यानिकीतसमत्रायसंबन्धावच्छिन्नवृत्तम त्वमेव व्याश्रितस्वशब्देनोच्यते तदा आदिपदात् कर्मादित्रिकस्य द्रव्यस्य च ग्रहणं बोध्यम् ॥दव्यत्वब्यापकतावच्छेदकेति ॥ अत्र जा- तेन नाशादच्छेदकत्वेन निवेशः गौरवात् प्रयोजनाभावाच । किंतु गगनातसमवेतन । तथाच गगन- चितवत सत्ताभिन्न जातिगावं लक्षणामिनि फलाम् । एतस्य गगर पदव्यासेवघटिततया मूलोक्तदव्या. श्रितत्रपाकाररूपसालि सङ्गच्छ। इति न लक्षणान्तरत्या इति श्यनम् । सत्त जातिगादायातिव्याप्तिवारणा- ५. जालौ सताभिन्नत्नांनाः ॥ निर्गुणात्यांमति ॥ गुणात्यन्तामात्र मालदित्यर्थः । कर्म दाविल्यादिना सामा न्यादिपार ग्रहः । अप्यस्ती सपिना गुणन ग्रहः । तेन निगुणल्या गुण दिपटकात्तित्वप्रतिपादना दतिव्याप्ति- देव नासंभव इत्यर्थो लभ्यते । बोध्यमिति ॥ गुणसामान्य लक्षण छोध्यमिलर्थः । लक्षणवटकाविशेषणद्वय स्य विशेष्यस्य च प्रयोजनमा ॥ जात्यादीनामित्यादिना ॥ तदेति ॥ तेष्वित्यर्थः । तत्र निर्गुणत्वस्य च केवलगुणात्यन्ताभावरूपत्वे उत्पत्तिकालाचच्छेदेन घटा दो गुगसामान्याभावसत्त्वात् विशेषण द्व यसत्त्वाचा. तिव्याप्तिधारणाय गुणाधिकरणावृत्तित्व वैविधगुणात्यन्ताभावस्यैव लक्षण घटक त्यावश्यकतया गौरवातदपेक्षया लाघवेन निरूतविशिष्टाभावघटकगुणाधिकरणावृत्तित्वविशिष्टवत्वमेव प्रकृते निर्गुणत्वशब्दार्थो वाच्यः तादृशवि- शिष्टबलवस्य समवायेन लक्षणत्वस्वीकारेणैव सामान्यानावाव्याप्तिकारासंभवात् पृथक सामान्यवत्त्व विशेषण व्यर्थ कर्मण्यतिव्याप्तिधारणाथ तादृशविशिष्टे कर्मावृत्ति त्रमेव देयम् । एवंच गुणवद ऋत्तिः कर्मावृत्तिः यः समवाथेन तद्वत्त्वं गुण सामान्यलक्षणामिति फालतमिति न का अनुपात्तः । एतेन यथाश्रुते लक्षणस्य विशे- षणविशेष्यभावे चिनिगमनाविरहप्रयुक्त लक्षणन् या रत्तिः त्रिलयस्य लक्षणत्वे लक्षणतावच्छेदकसंबन्धाप्रासद्धि- रिति दूषणस्य नावकाशः । विश्वनाथचाननस्यापि तथापीत्यादिना पृथक्सामान्यत्वस्य गुणात्यन्ताभावरूप- निपुणत्वस्य च लक्षणधरकर न तात्पर्य गुणादिनिगुगक्रिय इति भूलघटकनिर्गुगशब्दस्य यथाश्रुता. र्थकत्व उत्पत्तिकालीनघटादातिव्याप्तेः प्रतियोगियधिकरपघटितनिरुक्ताभावार्थकत्वे विशघ्याशस्य पथ वेन तद्धटितधर्मस्व व्यावर्तकत्वासंभवारच गुणवदवृत्तिधर्मकत्वमङ्गीकृत्य गुणादीनां तादृशधर्म- बत्त्वस्य लक्षण प्रतिपादनात् इदानीन्तननिर्गुण दस्था तदर्थकत्वावश्यकतथा तादश शम्दप्रतिपा- यतादशधर्मे कर्मावृत्तित्वं निवेश्य समवायेन ताइश व वित्त्वस्य गुगलक्ष गवे दोषाभावादेतादृशलघुलक्षण एव तात्पर्यमिति प्रतिभाति ॥ स्वरूपकथनामिति ॥ वस्तु तो गुणा किंवा नास्तीति स्फुटप्रतिपत्त्यर्थमित्यर्थः ।। नतु लक्षणमिति ॥ अप्यर्थकस्तुशब्दः लक्षणपदोत्तरं बोज्यः । कर्मात्यन्ताभावस्य लक्षणत्वप्रतिपादनम- पि नेत्यर्थः । कर्मात्यन्ताभावस्य लक्षणत्वे दोषमाह । गगनादाविति ॥ आदिना कालादिपरिग्रहः। अत्र दिनकरीयम् . मान्यपरिग्रहः । लक्ष्ये लक्षणसत्त्वं प्रतिपादयति । भवति हीति ॥ द्रव्यत्ययापकतावच्छेदकत्यस्य फ- लमाह ॥ द्रव्यत्वमिति | जातिपदस्य कृत्यमाह ॥ द्रव्यत्वत्वामिति ॥ सत्तारूपजातिमादाय द्रव्या- दावतिव्याप्तिधारणाय सत्ताभिन्नेति । तथापि सामान्यवत्वे सतीति ॥ सत्यन्तयाविशेष्यस्य च फल माह ॥ जात्यादीनामिति ॥ तत्र तेषु ॥ गगनादावतिव्याप्तेरिति ॥ आदिना कालादिपरिग्रहः । यथाश्रुते चैतत् सामान्यवत्त्वे सति कर्मान्यत्वे च सति कर्मवदत्तिपदार्थविभाजकोपाधिमत्त्वेऽतिव्याप्तर-