पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकावली प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। प्रमा. i अन्वयबोधः स्यादेव । तात्पर्य निर्वति ॥ वक्तुरिच्छेति ॥ यदि तात्पर्यशानं कार- पुरुषाविशेष्यक इति यावत् ।। अन्वयस्स्यादेवेति ॥ राजसंबन्धप्रकारकशाब्दयोधो भवत्येवेत्यर्थः । त- थाच राजसंवन्धप्रकारकपुलविशेष्यकशाब्दत्वस्य राजसंबन्धप्रकारकपुरुषविशेष्यक शाब्दत्वस्य वा व्यापक निरूपितत्व संबन्धेन राजप्रकारकसंबन्धविशेष्यकशाब्दत्वं तदवच्छिन्न प्रति राज पढत्पदान्यतरनिरूपित-, तादृशान्यतरनिष्ठनियतानुपूर्वीरूपाकाङ्क्षाज्ञानस्य हेतुतया तादृशाकाङ्काज्ञानस्य तच्छाब्दत्वरूपव्याप्यधर्माव- च्छिन्नोत्पत्तेः पूर्व नियमेन सत्त्वेऽपि कारणीभूनासत्तियोग्यता ज्ञानयोस्सत्त्वेऽपि च शाब्दबोधे तात्पर्यज्ञानस्याः पि हेतुतया यादृशशाब्दबोधौपयिकतात्पर्यज्ञानं तद्बलात्तादृशशाब्दबोध एव भवति नत्वन्यः ॥ कारणीभूत ततात्पर्य ज्ञानाभावादिति ॥ उभयबोचौपथिकलात्पर्य पत्त्वे तु उभयबोधो भवत्येवेति नोक्तापत्तिप्रसाक्तिः रिति भावः । नच तदानी उभयबोधस्वीकारे एकत्र विशेषणस्यान्यत्र साक्षाद्विशेषणत्वासंभवादिति नियम:. दिनकरीयम् . सत्वेऽपि तात्पर्याभावान्न तथान्वयबोध इति भावः ॥ स्थादेवेति ॥ भवत्येवे । ननु पुरुषेण पुत्रेण, च राजपदस्य तात्पर्यज्ञानेऽपि पुत्रपदराजपदयोरेव यत्रैकवाक्यतानिश्चयः पुरुषपदराजपदयोरेकवाक्यत्वामा.. वनिश्च प्रश्च तत्र पुरुषरदेन सह निरुकाकालायाः सत्त्वादाज्ञः पुरुष इति बोधापत्तिरिति चेन्न । यत्पदं विने.. त्यस्य समभिव्याहृतयत्पदं विनेत्यर्थकतया समभिव्याहारस्याप्याकाङ्क्षाशरीरे प्रवेशात् । समभिव्याहारश्चेदम्प-. दमेतत्पदेन सहान्वयं बोधयस्विति पदतात्पर्यम् । प्रकृते च तज्ज्ञानाभावात्तटिताकाङ्क्षाज्ञानाभाव इति । स- मभिव्याहारस्य नाकामा शरीरे प्रवेशः किन्तु स्वातन्त्र्येण तज्ज्ञानं शाब्दबोधे कारणमित्यन्ये नव्यास्तु अर्थतात्पर्यज्ञानस्य राजपदं पुरुषविषयकराजसंसर्गकप्रतीतीच्छयोच्चरितामत्याकारकज्ञानत्वादिना- हेतुत्वादेवातिप्रसङ्गाभावे समभिव्याहारज्ञानस्य हेतुत्वे मानाभावः। निरुक्ततात्पर्यानिश्चये पूर्वोक्तसमभिव्या- हारस्य पदतात्पर्यरूपस्य संशये व्यतिरेकनिश्चये वा भवत्येव शाब्दबोध इत्याहुरित्यन्यत्र विस्तरः । इदं तु बोध्यम् । आकाशालक्षणे तत्तत्पदं तत्पदज्ञानपरं मौनिश्लोकानुरोधात् अत एवाध्याहृतपदेनाप्याकाङ्क्षानिर्वा- हः । अध्याहारश्चाश्रुतपदानामनुसन्धानम् । अत एव सर्वांपेक्षया जघन्यत्वं तस्य । यतः स्व- स्थानास्थितस्य पुनरनुसन्धानमावृत्तिः नेदीयस्थानान्तरस्थितस्यानुसन्धानमनुषङ्गः । दवीयस्स्थानान्तर-. स्थितस्यानुसन्धानमनुवृत्तिः । इयं च सिंहावलोकितमण्डूकप्लुतिगङ्गास्रोतोवत्रिविधेति । निराका-:- त्वज्ञानस्य प्रतिबन्धकत्वं न त्वाकाङ्क्षाज्ञानस्य हेतुत्वमिति तु न सत् । सत्याकाहाभा- वतयाप्यतदवच्छेदकधर्मज्ञानानां प्रतिबन्धक गौरवादित्यलम् । इत्याकाङ्क्षा ॥ वक्तुरिच्छे रामरुद्रीयम् , पतित्सम्भवतीत्यवधेयम् ॥ मूले अमित्यादि ॥ पुत्रराज्ञोर्वक्तुस्सम्बन्धबोधेच्छायां पुत्रेण सहैव राजपा. दार्थस्यान्वयबोधः । यदा तु पुरुषराज्ञोस्संबन्धबोधेच्छा वक्तुः तदा पुरुषराज्ञो रेवान्वयबोधो भवत्येव । त-. थाच तात्पर्यमेव कदाचिन्पुत्रेण कदाचित्पुरुषेण बोधे नियामकं नत्वाकाङ्केति भावः ॥ नन्वित्यादि । ता- त्पर्यज्ञान इति ॥ पुरुषे पुत्रे च राजसंबन्धो भवत्विति वक्तुरिच्छाज्ञान इत्यर्थः ॥ एकवाक्यतानिश्च : य इति ॥ राज्ञ इति पदं पुत्रपदार्थेन अन्वयबोधेच्छयोचरितं न तु पुरुषपदार्थेनान्वयेच्छयोच्चरितमिति ,. निश्चयकाल इति समुदायार्थः । मतान्तरमाह ॥ समभित्याहारस्य नाकाहाशरीर इत्यादि ॥ हेतुत्वादेवेति ॥ न तु राजपुरुषयोस्संसर्गज्ञानं भवत्विति वक्तुरिच्छाज्ञानत्वेन तात्पर्यज्ञानं शाब्दबोधे हे. तुरिति भावः ॥ पूर्वोक्तसमभिव्याहारस्येति ॥ इदं पदमेतत्पदेनान्वययोधं जनयस्वित्याकारकवक्तु-, रिच्छारूपपदतात्पर्यस्येत्यर्थः ॥ आकाहालक्षण इति ॥ तत्पदस्याव्यवहितोत्तरत्वसम्बन्धेन तत्पदवत्त्व- माकाङ्ग्रेत्याकासालक्षण इत्यर्थः ॥ तत्पदशानपरमिति ॥ तत्पदज्ञानस्याव्यरहितोत्तरत्वसंबन्धेन तत्पदज्ञान- वत्वमेवाकाङ्केत्यर्थः । अन्यथा मौनिश्लोके पदाभावादाकालानुपपत्तिरिति भावः॥ सर्वापेक्षयेति ॥ अनुषजा, द्यपेक्षयेत्यर्थः । तेषु श्रुतपदस्यैवानुसन्धानकल्पनादिति भावः ॥ सिंहावलोकितेत्यादि । सिंहस्तु ख- 81 तथा ,