पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/६१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली प्रभा-दिनकरीय-रामरुद्रीयसमन्विता। छिन्धीत्यादौ तु धवश्च खदिरश्च विभक्त्यर्थद्वित्वप्रकारेण बुध्यते तत्र न लक्षणा न च साहित्ये लक्षणति वाच्यम । साहित्यशून्ययोरपि द्वन्द्वदर्शनात् । न चैकक्रियान्वयित्वरूपं साहित्य- प्रभा. कानेकपदघटितसमासत्त्व द्वन्द्वत्वं द्विवचनाद्यन्ततादृशसमासत्वमितरेतरद्वन्दुत्वमिति बोध्यम् ॥ धवश्च खदिरश्चेति ॥ धवखदिरपदाभ्यामिति शेषः । द्वन्द्व इत्यत्र सप्तम्पों घटकरवं तस्याध्याहृतपद- द्वथेऽन्वयः अध्यर्थकतुशब्दः तत्रत्युत्तरं योज्यः ॥ तत्रेति ॥ इतीत्यादिः इतरेतर द्वन्दुधटकपदेऽपी- त्यर्थः । तथाच धवखदिरावित्याद्या भिन्नेतरेतरद्वन्द्रघटकथवखदिरपदाभ्यां धवः खदिरश्च विभत्स्यर्थद्वि- स्वप्रकारेण बुध्यत इति तादृशद्वन्द्वघटकपदेऽपि न लक्षणेति समुदितवाक्यार्थः । ननु धवखदि- रावित्यत्र धवत्वं खदिरत्वं च न द्विवचनार्थद्वित्वविशेष्यतावच्छेदकं सुपामुद्देश्यतावच्छेदकव्याप्य स- ङ्खयाबोधकत्यनियमात् अन्यथा आकाशाविस्यादिवाक्यस्यापि प्रामाण्यापत्तेः एवंच प्रकृते धरद्वयनि- ष्टद्वित्वखदिरद्वयनिष्टद्वित्वयोरेव प्रत्येकं धवत्वखदिरत्वव्याप्यत्वेन चवद्वयखदिरद्वश्वोधापत्तेः अतस्साहि. त्याश्रये द्वन्द्वस्य लक्षणा चाच्या अन्यथा साहित्ये द्विवचनबहुवचने द्वन्द्वसमासो वेति सूलात् सा- हित्ये गम्यमान एव द्विवचनबहुवचने भवतः द्वन्द्वसमासश्च भवतीत्यर्थकात् साहित्याश्रये लक्ष. णानीकारे द्विवचनद्वन्द्वसमासानुपपत्तिस्यात् । तथाच साहित्यस्यैव उद्देश्यतावच्छेदकतया धवद्वया. दिगतद्वित्वस्य साहित्यव्याप्यत्वाभावेन धवस्खदिरोभयगतद्वित्वस्यैष तथाप्यत्वात् न धबद्वयादिबोधो- पपत्तिः नवा धवखदिरोभयबोधानुपपत्तिरिति मीमांसक्राक्षेपं दूषयितुमनुवदति ॥ नचेति ॥ साहि- त्य इति । सहवृत्तित्वरूपसाहित्याश्रय इत्यर्थः ॥ साहित्य शून्ययोरपीति ॥ सामानाधिक - रण्यशून्यथवखदिरोभयबोधतात्पर्येणोच्चरितधवखदिरपदयोरपीत्यर्थः ॥ द्वन्द्वदर्शनादिति ॥ द्वन्द्वादयव. दिनकरीयम्. ये लक्षणोपगम्यते । एवञ्चोद्देश्यतावच्छेदकीभूततादृशसाहित्यव्याप्यत्वं न धवद्वयवृत्तिद्वित्वस्य न वा खदिर यवृत्तिद्वित्वस्य अपितु धवखदिनोभयवृत्तिद्वित्वस्येति न धवद्वयादेबोध इति मीमांस कमतं शङ्कते ॥ नच सा हित्य इति ॥ साहित्याश्रये इत्यर्थः । सहवत्तेस्वरूपं साहित्य लक्ष्यगुतै क्रियान्वयित्वमिति विकल्प्यायं दूष- रामरुद्रीयम्. न्धेन न तद्वत्त्वमिति नोक्तवाक्यस्य प्रामाण्यापत्तिः । एवञ्च तादृशपर्याप्तिसम्बन्धेन तद्वत्त्वं द्वित्वस्योद्देश्यता- वच्छेदकच्याप्यत्व एवं पर्यवसितं भवतीत्युद्देश्य तावच्छेदकव्याप्यद्वित्वादिसङ्घयापभाजनकत्वं विभक्तीनामि- त्यर्थः । प्रमोपादानादाकाशावित्यादिवाक्याद्योग्यताभ्रमें घटाकाशगतद्वित्वस्य आकाशे प्रकारतावमाहिशा - ब्दयोधोत्पत्तावपि न क्षतिः । नबोकस्थले तादृशपर्याप्तेर प्रसिद्धतमा कथं तदवगाहिभ्रमः सम्भवतीति वा. च्यम् । एकस्वादिपर्याप्तेराकाशत्वव्याप्यतया तेन व्यधिकरणसम्बन्धेन घटाकाशगतद्वित्वस्य नभे प्रकार- त्वोपगमात् । एतेनोद्देश्यतावच्छेदकव्याप्यद्वित्वस्थैव द्विवचनशक्यत्वे आकाशावित्यादिवाक्यात् भ्रमात्मको- ऽपि शाब्दबोधी न स्यादाकाशत्वव्याप्याद्वित्वाप्रसिद्धया विभक्तस्तद्वोधकत्वासम्भवादिति प्रत्युक्तम् । उक्त- रीया भ्रमस्योपपादितत्वात् । द्वित्वयात्रे विभक्तेः शक्तिभ्रमेण तादृशशाब्दबोधोपपादनमसत् । तथा सति तादृशवाक्यजन्यशाब्दबोधस्य भ्रमत्वानुपपत्तेः घटाकाशगतद्वित्वस्य आकाशे पर्याप्त्यादिसम्बन्धेनाबाधित- स्वादिति बोध्यम् । अत्र चैत्रो भैत्रश्च गच्छत इत्यादावाख्यातेनोद्देश्यतावच्छेदकचैत्रत्वाद्यव्याप्यद्वित्वा- देरपि बोधनात् विभक्तीनामित्युपेक्ष्य सुपामित्युक्तमित्यवधेयम् । न च सिद्धान्ते घटपटावित्यादौ केवलप. याप्तिसम्बन्धेनैव द्वित्वान्वयात् सुपामित्यतैकधमोद्देश्यतावच्छेदकस्थल इत्यस्य पूरणीयतयोक्तस्थले धर्मद्वय- स्योद्देश्यतावच्छेदकतया इदम सङ्गतामिति वाच्यम् । सिद्धान्ते तथात्वेऽपि मीमांसकमते साहित्यस्यैवोद्देश्य- तावच्छेदकतया पूरणस्थानावश्यकत्वात् । घटपटौ तिष्ठत इत्यादौ तु तिडो न सङ्खथावोधकता सुपैव स- ख़याबोधनादिति मन्तव्यम् ॥ सहवृत्तित्वमिति ॥ एकदेशवृत्तित्वमित्यर्थः ॥ लक्ष्यं लक्ष्यतावच्छे.