पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरूद्रीयसमन्विता। ५७७ प्रभा. कारणतावच्छेदकत्वायंशेऽपि भ्रमत्वस्य वक्तुं शक्यतया कारणतावच्छेदकत्वादीनां कुत्रापि सिद्धि स्यात् मास्तु गोत्वत्वादीनां अवच्छेदकत्वं तथापि गवेतरासमवेतत्वरितगोस्वत्वादेः धर्मितावच्छेदकताद्यात्मक- विषयतायाः शाब्दबोधकारणातायामवच्छेदककोटिप्रवेशप्रयुक्त गौरवं दुर्वारमेवेत्याहुः तदसत् अन्यथाख्या-- सनकी कर्तृमीमांसकमते गोत्वं गोपदशक्यमित्या कारकशानस्य भ्रमस्थानाभिषिक्ततया ज्ञानयरूपत्वेन केव- लगोपदतक्यमिति ज्ञानस्य निर्मितावच्छेदकतया विपरीतज्ञानाविरोधित्वेन स्मृतिहेतुत्वासंभवात् । नैया • यिकमतमात्रिय अन्यथाख्यात्यहीकारेण गोपदनिरूपितगोत्वनिष्ठशनिरवच्छिन्नत्वेतु तादृशशक्तिज्ञानस्य कि- चिद्धर्मावच्छिन्नविशेष्यताकस्यैव विपरीतज्ञानविरोधित्वेन स्मारकतया गोत्वत्वावच्छिन्नविशेष्यताशालिशाकेज्ञा- नादिव जासित्वावच्छिन्नविशेष्यताशालि शक्तिज्ञानादपि स्वरूपतो गोत्वादिप्रकारकस्मरणाद्यापत्तेः मन्मते तु शक्यतावच्छेदकावच्छिन्नविशेष्यताशालिशक्तिज्ञानस्यैव तत्प्रकारकस्मृतिदेतुतयोक्तदोषाप्रसक्तः उक्तशक्ति- ज्ञानस्य भ्रमत्वेऽभ्रान्तस्य यामानयोते वाक्याच्छाब्दयोधानापत्तेः तस्य तादृशशक्तिज्ञानाभावेन गोत्वादिप्र. कारकस्मरणासंभवात् । यञ्चोकं मास्तु गोस्वत्वादीनामवच्छेदकत्वं तथापि गवेतरासमवेतत्वादिंघटित गोय. त्वादेर्धर्मितावच्छेदकतावात्मकाविषयतायाः शाब्दयोधकारणतायां अवच्छेदककोटिप्रवेशप्रयुक्तगौरवं दुर्वारमे. वेति तदपि न गोपदजन्य बोधविषयतावावच्छिन्न प्रकारतानिरूपितगोपदादोरच बोद्धव्यमित्याकारकभगव- दिच्छी यविशेष्यतारूपगोपदनिरूपितगोत्वनिष्ठशक्यता गोत्वत्वस्यावच्छेदकत्वेऽपि गोपदात् स्वरूपतो गोत्वप्रकारको यस्यैव जायमानतया गोत्वत्वस्य गोपदजन्यबोधविषयत्वामावेन गोपदजन्य बोधषि- षयनिष्ठनिस्तेच्छीयविशेष्यतावच्छेदकत्व रूपगोपदशक्यतावच्छेदकत्वाभावात शक्यतावच्छेदकाप्रसि- द्धचा गोत्वे शक्तिनिवच्छिनैवेति ददताम्मते शक्तिसंबन्धावच्छिन्ननिरवच्छिन्नगोत्वनिष्ठ प्रकारतानिरूपि. तगोपदत्वावच्छिन्नविशेष्यताशालिज्ञानत्वेन गोपदं गौरित्याकारकशक्तिज्ञानस्य हेतुतया गोत्वत्वावच्छि. विषयतायाः शाब्दबोधकारणतावच्छेदककोटिप्रवेशाप्रसक्तया तत्प्रयुक्तगौरवस्य सुतरामप्रसक्तत्वात् । तस्मात् विश्वनाथपञ्चाननस्य नायमभिप्राय इति दिक् । अन्न तत्पदजन्यबोधविषयतास्वावच्छिन्नप्र. कारतानिरूपितेश्वरेच्छीयविशेष्यत्वस्य तत्पदशक्यत्वरूपत्वमिव तादृशविशेष्यतावच्छेदकरवं तत्पदशक्य- तात्रच्छेदकत्वमित्येव तान्त्रिकानुसतं तु तत्पदजन्यबोधविषयध्यक्तिनिष्ठतादृशविशेष्यतावच्छेदकत्वं ताशाबोधविषय व्यक्तिनिष्ठत्यनिवेशे गौरवात् प्रयोजनाभावाच्च । नचैवं सति गोत्वत्वस्यापि तादृश- विशेष्यतावच्छेदकत्वेन गोपदशक्यतावच्छेदकत्वापत्त्या गौरवापत्तेः तत्प्रकारकशाब्दबोधापत्तेश्च शक्य- तावच्छेदककोटौ तादृशविशेषणमावश्यकर्मिति वाच्यम् । तादृशापत्तिवारणाय शक्यतावच्छेदककोटौ तादृशविशेषणदानापेक्षया व्यक्तावेव मोपदजन्यबोधविषयतात्वावच्छिन्न प्रकारतानिरूपितगोपदागोरूपार्थो बोद्धव्य इत्याकारकेच्छाविशेष्यत्वरूपगोपदशक्यत्वं गोत्व एव ताशविशेष्यतावच्छेदकत्वरूपगोपदश- क्यतावच्छेदकत्वं चाङ्गीकृत्यैवोक्कापत्तिद्वयवारणस्यैवोचितत्वात् । नचैवं सति तत्पदात् बोधविषय- . तावच्छेदकधर्मावच्छिन्नी बौद्धव्य इत्याकारकेश्वरेच्छीयतत्पदजन्यबोधविषयतात्वावच्छिन्न प्रकारतानिरूपि- तविशेष्यतावच्छेदकतावच्छेदकत्वरूपतत्पदशक्यतावच्छेदकतावच्छेदकत्वस्य बुद्धिविपयतावच्छेदकत्वे स. स्वात् पशुपदश्शक्यतावच्छेदकतावच्छेदकलोमत्वादिना लोमादिप्रकारकशाब्दबोधवत् तत्पदात् बुद्धि- विषयतावच्छेदकत्वेनैव घटत्वादिप्रकारकशाब्दबोधापत्तिरिति वाच्यम् । घटादिपदात्स्वरूपतो घटत्वा- दिप्रकारकशाब्दस्यैव सर्वानुभवसिसत्वात् बुद्धिविषयतावच्छेदकत्वप्रकारेण घटत्वादिप्रकारकशाब्दवीधस्यै- वानुभव विरुद्धतया तादृशबोधवारणात्र तत्पदजन्यवोधविषयत्वसमानाधिकरणत्वोपलक्षिततादृशेच्छीयविशे- ध्यतावच्छेदकतावच्छेदकत्वरूपतत्पदशक्यतावच्छेदकतावच्छेदकत्वमङ्गीकृत बोधविषयतावच्छेदकत्वस्य तादृशेच्छीविशेष्यतावच्छेदकतावच्छेदकत्वेऽपि तत्पदजन्यबोधविषयत्वाभावात् तदुपलक्षितत्वाभावेन तस्य तत्पदशक्यतावच्छेदकतावच्छेद कत्वनिराकरणेन तदादिपदास बुद्धिविषयतावच्छेदकत्वावगाहि- शाब्दबोधस्य सवैरपि वारणीयतया प्रकृते गबादिपदारस्वरूपतो गोत्वप्रकारकबोधस्यैव सर्षानुभव- 73