पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । ५७३ शक्तिप्रहो यदि तदा व्यक्तौ शक्तिः । यदितु गोत्वं शक्यमिति शक्तिग्रहस्तदा गोत्वप्र- कारकपदार्थस्मरणं शाब्दबोधश्च न स्यात् समानप्रकारकत्वेन शक्ति ज्ञानस्य पदार्थस्मरण शाब्दबोधं प्रति च हेतुत्वात् । किंच गोत्वे यदि शक्तिस्तदा गोत्वत्वं शक्यतावच्छेदकं प्रभा. त्यादिः ॥ यदीति ॥ अभिमत इति शेषः । व्यक्ता इति सावधारणं व्यक्तावेवेत्यर्थः । शक्तिरिति ।। मुख्यशक्तिरित्यर्थः । शक्यतावच्छेदकत्वासमानाधिकरणशक्तिरिति यावत् । सिद्धेति शेषः । नचोक्तशक्तिशा. नस्य तैभ्रमत्वस्वीकारात् न व्याक्तिशक्तिसाधकत्वमिति वाच्यं तैरन्यथाख्यात्यनभ्युपगमेन गौश्शक्येति ज्ञानद्वयस्यैव भ्रमस्थानाभिषिक्तत्तया केवलशक्येत्याकार कशक्तिज्ञानस्य जातिविशेष्यकत्वेऽपि शक्त्यंशे निर्मि- तावच्छेदककतया विपरीतज्ञानाप्रतिबध्यत्वेन गोत्वस्मृत्यजनकतया तद्दारा शाब्दबोधहेतुत्यासंभवादिल्याश- यः ॥ यदि स्विति ॥ अवधारणार्थकतुशब्दश्शक्यामित्युत्तर योज्यः ॥ गोत्यं शक्यमिति शक्ति. ग्रह इति ॥ गोत्वं शक्यामित्येव शाक्तग्रह इत्यर्थः । एबकारेण निधर्मितावच्छेद ककनिरूक्तज्ञानस्य शक्ति- प्रहरूपत्वव्यवच्छेदः । अभिमत इति शेषः ।। गोत्वप्रकारकपदार्थस्मरणमिति ॥ निरुक्त शक्ति प्रहादि. त्यादिः ॥ शाब्दबोधश्चेति ॥ तादृशम्मरणाभावांदिलादिः । न स्यादिति ।। नोत्पन्नुभहतीत्यर्थः । तयोरनुत्पत्ती उत्पादकसामय्यभावरूपनिमित्तं वक्तु मुत्पादक सामग्री दर्शयति ।। समानप्रकारकत्वेनेत्या- दि ॥ समानप्रकारकत्वेन शक्तिज्ञानस्य पदार्थस्मरणं प्रति हेतुत्वादिति योजना ॥ शाब्दयोधमिति ॥ पदार्थस्मरणस्येत्यादिः । तथाच समान प्रकारकत्वेन पदार्थस्मरणस्य शाब्दबोधं प्रति हेतुत्वादियपरा योज- ना । चकारः पूर्वोक्त कार्यकारणभाव समुञ्चायकः । अव विश्वनाथपञ्चाननस्य निगूढाभिप्रायः । एतेन य- थाश्रुते पदार्थस्मृतिद्वारा शाब्दबोधं प्रति दाक्तिज्ञानस्य हेतुत्व लाभात शाब्दयोधं प्रति शक्तिज्ञानस्यान्यथासि- द्वत्वव्यवस्थापकात्रैवशक्तिज्ञानस्योपयोग इति पूर्वग्रन्थविरोधः शस्तिज्ञानस्य पदार्थस्मृतिद्वारा शाब्दबोचहे- दिनकरीयम्. प्रति गोत्वयक्तिज्ञानवेन हेतु वस्योक्तबादेतादृशातिप्रसङ्गविरहादित्यत आह ॥ किञ्चति ॥ तदा व्यक्ती शक्तिरिति ।। गौः शक्येति विशिष्टज्ञानं प्रमात्मकमेव स्वन्मतेऽन्यथाख्यात्यभावात् । प्रमायाश्च वस्तुसा • धकल्लादिति भावः ॥ समानप्रकारकत्वेनेति ।। ईदृशशक्तिज्ञानस्य गोत्व प्रकारकत्थाभावेन सामान येत्या. दौ गोत्वप्रकारकस्मरणशाव्दवोधयोरनुपपत्तिरित्यर्थः । न च गोपदं गोत्वे शक्कामोतादृशशक्ति ग्रहस्यैव शा. ब्दयोधे हेतुत्त्रात् तस्य च शक्तवंशे गोत्वप्रकारकत्वान्न तरप्रकारकशाब्दयोधानुनपत्तिरिति वाच्यम् । शक्ति. प्रहे यदंशे गोत्वादिप्रकारकत्वं शाब्दबोधस्यापि तदंशे गोत्वादिप्रकारकत्व मिले तादृशसमानप्रकारकत्वस्य परमते सिद्धान्तितत्वात् । अत एवापूर्वकादेऽपूर्वस्य पूर्वमनुपस्थितत्वात् कथं तल शक्तिग्रह इत्याशङ्कच कार्य- त्वेन घटादिषु शक्तिमहात् योग्यतया शाब्दबोधेऽपूर्वभानमित्युक्तं तैरिति । ननु कार्यत्वाभाधिप्रकारकशा. उद्बोधस्थले ताशसमान प्रकारकत्वस्य तदनुमतत्वेऽपि जातिप्रकारकशाब्दबोधस्थले तादशसमानतकारकत्वं रामरुद्रीयम्. क्षाच्छाब्दवोधे हेतुः किंतु संस्कार द्वारा । तेन शाब्दबोधाव्यवहितप्राक्क्षणे सर्वत्र शक्तिज्ञानाभावे न क्षतिः। किंचेतीति ।। ननु गोपिदशक्येति शक्तिज्ञानस्य शाब्दबोधहेतुत्वेऽपि न व्यक्तौ शक्तिसिद्धिः । उक्तज्ञानस्य चमत्दाङ्गीकारात् । न हि भ्रमाद्वस्तुसिद्धिरिति न्यायादत आह ॥ गौरियादि। शादरोधानुपपत्तिरि- ति ॥ गोत्वगोपदयोरेव शक्तिरूपसम्बन्धज्ञानादोत्वबोधस्यैव स्मरणत्वमुपपद्यते न तु ब्योरपीलाशयेन म- रणपरित्यागः ॥ यदंश इति ॥ स्वात्मकयद्धाश्रयांश इत्यर्थः । तदंश इत्यत्रापि तद्धर्माश्रयांश इत्यर्थः । तत्पद. द्वयं एकधर्मपरम् । तथा च स्वाश्रयगोत्वादिप्रकारकज्ञानं स्वाश्रयगोत्वादिप्रकारकशाब्दं प्रत्येव हेतुरिति श. त्यंशे गोत्वप्रकारकशक्तिज्ञानात् व्यक्तौ गोत्वप्रकारकशाब्दवोधानुपपत्तिः । शक्तेर्गोत्वाश्रयस्वादित्यर्थः । यदं का इलादेयाश्रुतार्थकत्वं न संभवति। तथा सति अग्रे वक्ष्यमाणस्य कार्यत्वावच्छिन्ने घटादेः शक्तिज्ञानात्कार्यत्वे. नापूर्वविषयकशाब्दबोधस्यानुपपत्तेरिति मन्तव्यम् ॥ तैःप्राभाकरित्यर्थः । जातिमकारकोति ॥ तत्रैव शा-