पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुक्तावली-प्रभा-दिनकरीय-रामरुद्रीयसमन्विता । तदभावाच्च । इत्थंच लाघवान्वित घटेऽपि शनि त्यक्त्वा घटपदस्य घटमाने शक्तिमवधारयति। प्रभा. कार्यान्विते शक्तिस्वीकारेऽपि नोक्तस्थले शाब्दबोधानुपपत्तिरिति भावः । यद्यपि न पश्येत्यादी धात्वदर्शने लोडर्थकृतिसाध्यत्वमसंभबि ज्ञान प्रति कृतेः कारणत्वाभावात् तथापि चक्षुसंगोग प्रति कृतः कारणतया कृ. तिसाध्यचक्षुस्संयोगजन्यकृतिजन्यत्वेन दर्शनस्यापि परम्परया ऋतिसाध्यत्व संभवात् दृश्यातोर्दर्शनानुकूलव्या. पारार्थकत्वे तु साक्षात्कृतिसाध्यत्वस्यापि संभवाच ॥ मानामावादिति ।। अश्रुतत दशावत्यानुसन्धानान- न्तरमेव निरुतवाक्यात् शाब्दबोधो नान्यथेति नियम सानाभायादित्यर्थः । निधारमा किनुपम शेऽपि दोपशाह ।। चैत्र इति ॥ तदभावाचेति ॥ पश्योति कार्यतावाचकलीडन्तदृश्य तुपदाध्याहारसंगाचे त्रार्थः । प्राणसंयोगविशिष्टशरीरस्यैव पुत्रपदार्थतया नष्टे प्राणसंयोगविशिष्टयाभावेन तस्य दीन कर्मत्वासंभवादिति भावः । भट्टास्तु घटादिपदानामन्यलभ्यत्वात् कार्यान्वितघटादी शस्यनभ्युपगमेऽपि अनलवान सम भिव्याहतपदार्थान्धयविशिष्ट चटादौ शक्ति रावश्यकी न केवलघटादौ तथा सति पदार्थद्वयसंसर्गम्मापदार्थल.. न तस्य शाब्दबोधे भानानापत्तेः । नच तस्य संसर्गतथैव सानगस्त्विति वाच्यम् तत्प्रकारकशाब्वाचस्य. वानुभवसिद्धत्वात् । अत एवं घटमित्यादिवाक्यजन्यसाब्दचोधरय वाघज्ञान प्रतिबध्यत्वमाप सच्छते । अनुभवापलापे घटमित्यादिवाक्यात् आधेियतासंसर्गकपटप्रकारकक मदनिशेष्यकशाब्दबोधस्यैव स्वीकार्यत. या तस्याधेयतासंसर्गस्य वृत्त्यनियामकत्वेन तत्संबन्धावच्छिाघटत्वावच्छिन्न प्रतियोगिताकागावाप्रनि- या तत्प्रकारकनिर्णयरूपप्रतिबन्धकस्य सुतरामप्रसिद्धत्वेन बाधनिर्णयनिवर्त्यत्वामुर पत्तः । तस्मात् धाद- पदानां समभिव्याहृतपदार्थान्वचविशिष्टघटादावेद शक्तिरावश्यकीयाहुः। तन्मातनिराकरणच्याजेन स्वमतमुप. संहति ॥ इत्थंचेति ॥ चोऽवधारण । समभिव्याहतपदार्यान्वयविशिष्टघटत्वादेः घटादिपदशक्यतावच्छेदक खे गौरवादिदोषादेवेत्यर्थः । लाघवादित्यस्यानधारयतीत्यनेनान्वयः ॥ अन्वितघटेपि शक्ति त्यक्त्वेति।। दिनकरीयम् सत्त्वेन कार्यताविषयकवोधस्यवोपादान तादृशनियों व्यभिचार इति भावः ॥ तदभावाचेति ॥ तं पश्येत्यादिकार्यताबोधकपदाध्याहारासम्भवाचेत्यर्थः । अशत प्रक्षिपन् खमतमुपसंहरति ॥ इत्थं चति ।। लाघवादिति ॥ अन्वितघटे शक्तिकल्पनापेक्षया घटमाने तकल्पने लाघवादित्यर्थः । पचपदस्य यस्य देहलोदीपन्यायेनान्वयः । तत्र हि ताशद्विविधन्यवहारेण को दीर्घशके या यर पदस्य शशि रिति सन्देह सति रामरुद्रीयम् . न्तितघटशाब्दत्वापेक्षया घशाब्दत्वे लापवज्ञानात्पूर्व निलयः ॥ महमले प्रक्षिपन्निति । तम्मतं निरस्य, नित्यर्थः । शाब्दबोथे पदानुपस्थितार्थभानोपरामे बटोऽतीत्या पटविषयकशाब्दवोधापत्त्या पदादुपस्थि- तार्थ एड शाब्दयोधे भासत इति नियमः स्वीकार्यः । तथाच पदार्थद्वयसंसर्गस्य तु पदानुपस्थायरवे ता- दृशनियमभङ्गः स्यादिति इतरान्विते पदानां शकिरिति भट्टाः । तत्रं च इतरत् पदार्थान्तरं तदन्विते तत्प्र- तियोमिकसंसर्गविशिष्ट घटादौ घटादिपदानां शक्तिरित्यर्थः । तत्रेतरस्य पदान्तारादेव लाभास तदन्तविन घ. टादिपदानां शक्तिरुपेयते । किलितर प्रतियोगिकत्योपलक्षिततत्तिसंसर्गविशिष्टपटादावेवेति भमतं तदप्य- नुपादेयमेव पटविषयकशाब्दत्वापेक्षया अन्वितघटादिविषयकत्वस्य गुरुत्वादिति मूलमन्थतात्पर्यम् । नत्र घटोऽस्तीत्यादितः पटादिविषयकशाब्दबोचापतिरिति वाच्यं संसर्गताभिन्नतत्तन्निष्टविषयताशालिशादला- वच्छिन्न प्रति पदजन्यतत्तद्विषयकोपस्थितित्वेन हेतुत्वात प्रकार विशेष्यपर्यादया साब्दबोधे पदानुपस्थित स्य भानासम्भवात् संसर्गभागं तु शाब्दबोधे पदद्वयसप्तभित्र्याहाररूपविशेषाकाहानियाम्यमेवेति न तत्रानिय- मः । अनन्सलभ्य शब्दार्थ इति न्यायानुरोधादपि संसर्गे न शक्तिपेयते । संसर्गस्थाकासालभ्यस्यादिति भाषः ॥ ययपदस्थत्यस्येति ॥ देहलीदीपति ॥ देहलीस्थो दीपा भवनान्तर्बहिस्थविधवस्तुप्रकाश- कत्वेन सम्बध्नाति तथोक्तघष्ठयन्तपदमपि पूर्वतनशक्तिग्रहे उत्तरत्र प्रयोगे चान्वेतीत्यर्थः । तत्र हीलादि- मूलमन्थेऽन्त्रयप्रकारमाह ॥ तत्र हीति ॥ यवमयश्चरुर्भवतीयन हीत्यर्थः । शक्तिनिर्णये वाक्य शेषापेक्षा सन्दे-