पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रागन्द्रीयसमन्विता । प्रमा. हेतुत्वं मिध्यताति धरस्य नित्यागपत्त्यभावात् । अपरे तु तादृशान्वयव्यतिरेकाभ्यां चेष्टात्वेन हेतुत्वमस्तु परमाणुक्रिय यांचेष्टात्वरूप जात्याशीकारेण तदाश्रयतया परमाणनामेव तुच्छरीरत्वाभ्युपगमात । शरीरलक्षणे अन्त्यावयवित्वानिवेशात् । एतेन ईश्वरस्यातिरिक्तशरीराशीकारे तस्य महत्त्व पापाणान्तर- निफेकशरोित्पादकत्रानुपपत्तेः, तम्या पाषाणप्रवेशासम्भवात् । अणुत्वे तु दूरस्थकार्योत्पादकत्वानुप- पत्तिरिति दृषणस्य नावकाश इति वदन्ति । तदसत् , उक्तदोषेण कार्य मात्र प्रति चेष्टात्वेन हेतुत्वासम्भवात् । चेष्टात्वस्य जातिम्पत्वाभावेन उपाधिरूपचेतावस्य परमाणुनियासाधारणत्वाभावेन च परमाणनां तच्छरीरला. सम्भवाच । यत्तु कार्यत्व हेतु कानुमाने शरीरजन्यत्वमपाधिः, तस्य दृष्टान्ते सायव्यापकत्वात द्वाणुकादौ साथ- नाव्यापकत्वाच । न च द्वगणुकादौ सायसन्देहेन उपाधेश्साभ्यव्यापकत्वसंशयानोपाधित्वनिश्चय इति, तथापि सन्दिग्धोपाधित्वस्य दुर्वारत्वात्। न च हेती, पक्षे माध्यरान्देहाधीनव्यभिचार संशयस्याप्रतिबन्धकत्वमितिवाच्यम् । अनुकुलतकाभाचे पक्षीयव्यभिचारसंशयस्यापि प्रतिबन्धकत्वात् । अत एवं अनुकूलतकविरहे पक्षेतरत्परम मन्दिग्धोपाधित्वमिति ग्रन्यकृतां लेखनमपि सङ्गच्छत इति । तन्त्र, कार्यत कृतित्वाभ्यां कार्यकारणभावरूपानु- कूलतकवलात् कार्यत्वस्य कृतिजन्यत्वव्याप्यत्वनिर्णयेग, कृतिजन्यत्वाच्याप्य कार्यत्वम्पसाधनाध्यापकत्वेन हेतुन दिनकरीयम् . लक्षणेऽन्त्याववित्वस्यानिवेशाच्च न परमाणनां शरीरत्वानुपपत्तिः । न च नानापरमाणूनां शरीरत्वक- ल्पने गौरवाल्लाघवेन तस्यातिरिक्तत्वसिधिरिति वाक्यं , तच्छरीरस्य महत्त्वेऽभुग्नरम तस्य पापाण्यादी प्रवेशा- संभवेन पाषाणान्तवर्तिभेकशरीरोत्पादकतानुपपत्तः । अणुत्वे च दूरस्थकार्योत्पादन त्यानुपपत्तेरित्याहुरियल पाल्छेवैरिति । अत्तु पूर्वोक्तस्थापनानुमाने शरीरजन्यत्वमुपाधिः, नस्य घटादा सायव्यापकत्वात् अरादी सा- धनाव्यापकत्वाच्च । नचाङ्गुरादी मकर्तृकस्वरूपसाध्यसन्देहेनोपाश्रेः साध्यव्यापकत्वसंशयान्नोपाधित्वनिश्चय इति वाच्यं, तथापि सन्दिग्धांपाधित्वस्य दुचारत्वात् । न चोपाधिसन्देहाहितो व्यभिचारसन्देहः पक्षीय- रामरुद्रीयम् . दिरूपतत्तत्कार्योत्पत्तिसम्भवेन तदनुरोधेन नेश्वरस्य परमाण्यतिरिक्त शरीरसिद्धिरिति भावः। ननु शरीरक्रियाथा एवं चेष्टात्वेन परमाणौ च चटावदन्त्यावयवित्वरूपशरीरस्वविरहेण, कथं परमाणुक्रियायां चेष्टात्वाजीकारसम्भव:, द्रव्यान्तरानारम्भकत्वे सत्यचवित्वमेव हि अन्त्यावयवित्वं, तच परमाणोद्ववणुकारम्भकत्वादवयवित्वाभावाच । चेष्टावत्वमात्रस्य शरीरलक्षणत्वे तु हस्तादावपि शरीरमिति व्यवहारापत्तिरित्यशङ्कायामाह-शरीरलक्षण इति । शरीरत्वानुपपत्तिरिति || तथा च हस्तादौ शरीरव्यवहारे इटापत्तिरेवेति भावः । यद्वा शरीर- लक्षणेऽन्त्या वयबित्वस्थाने च्यारम्भ कारयविभिन्नत्वमेवोपादेयं । तथा च हस्तादौ न शरीरच्यवहाराप- तिस्तस्य शरीररूपद्रव्यारम्भकत्वान , न वा परमाणूनां शरीरत्वानुपपत्तिस्तेषामवयवित्वाभावादिति तु परमार्थः । अतिरिक्तत्वसिद्धिरितीति ॥ नानाधिकरणेवभावत्वकल्पने गौरचात् यथाधिकरणा- तिरिक्ताभावसिद्धिलाघवात् , तत्प्रकृतेऽपीति भावः । दूरस्थकार्यति ॥ ईश्वरस्याणुरूपैकशरीरांगीकारे तन्नेष्टया युगपन्नानादर देशस्थकार्योत्पत्तेरसम्भवोद्देशान्तरस्थचेष्टया देशान्तरस्थावयवेषु क्रियोत्पत्तेरसम्भवादि. ति भावः । स्थापनानुमान इति ॥ जन्यं कृतिजन्य कार्यत्वादिल्यनुमान इत्यर्थः । दिकं कत्र जन्य शरीजन्यत्वादिल्यनुमानस्यापि पूर्वमुक्तत्वेन तद्यावृत्त्यर्थं स्थापनपदम् । स्वव्यवस्थाप- नीयसाध्यसाधकमिति तदर्थः । साधनाव्यापकत्वाञ्चेति ॥ इदं च स्वमतानुसारेण, आचार्यानुयायिनां मते त्वंकुरादेरपि परमाणुरूपेश्वरशरीरजन्यत्वादिति मन्तव्यम् । सन्दिग्धोपाधित्वस्येति ॥ उपाधि- निश्चये हि हेती सोपाधिकत्व हेतुना व्यभिचारनिश्चय एव सम्भवति । उपाधिसन्देहे च व्यभिचार- सन्देह आवश्यकः, व्याप्य सन्देहेन व्यापकसन्देहस्यानुभवसिद्धत्वात् । व्यभिन्वारस्य हि ज्ञानसामान्य व्याप्तिज्ञानप्रतिवन्धकमिति संदिग्धोपाधित्वस्यापि दूषकत्वादिति भावः । ननूपाधिसन्देहाहिती व्यभि- चारसन्देहः पक्षान्तर्भावनवांगीकरणीयः, बदादौ साध्यनिश्चयेन सायसन्देहासम्भवात् । स च अकरा-